Advertisements
Advertisements
प्रश्न
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सस्मितम्
उत्तर
सस्मितम् = स्मितेन सहितम्; अव्ययीभाव समास।
APPEARS IN
संबंधित प्रश्न
कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?
बालः कीदृशं सिंहशिशुं कर्षति स्म?
तापसी बालाय क्रीडार्थ किं दत्तवती?
क्रीडापरस्य बालस्य मातुः किं नामधेयम्?
पुत्रे स्निह्यति मे ______।
यद्यस्याः ______ न मुञ्चसि।
अपरं क्रीडनकं ते ______।
______ चेष्टितमेवास्य कथयति।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
दन्तांस्ते = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
शकुन्तलेत्यस्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
खल्वयम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
भीतोऽस्मि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एकान्वयः =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एवास्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
तमस्योपहर =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
मैवम् =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
इत्यधरम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
ममाम्बा = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
अनेनैव = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अभूमिः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सविस्मयम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अबालसत्त्वः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सिंहशिशुम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
मृत्तिकामयूरः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालमृगेन्द्रम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
एकान्वयः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
आकारसदृशम्
प्रकृतिप्रत्ययपरिचयो देयः
सूचयित्वा = ______।
प्रकृतिप्रत्ययपरिचयो देयः
प्रक्रीडितुम् = ______।
प्रकृतिप्रत्ययपरिचयो देयः
निष्क्रान्ता = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलभ्य = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
सविस्मयम्।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
उटजे
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
व्यपदेशः
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
प्रेक्षस्व
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।
स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।