हिंदी

बालः कीदृशं सिंहशिशुं कर्षति स्म? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

बालः कीदृशं सिंहशिशुं कर्षति स्म?

एक पंक्ति में उत्तर

उत्तर

बालः मातुः अर्धपीतस्तन आमर्दक्लिष्टकेसर सिंहशिशु कर्षति स्म।

shaalaa.com
वीर: सर्वदमन:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 5 वीरः सर्वदमनः
अभ्यासः | Q 1. (ख) | पृष्ठ २९

संबंधित प्रश्न

बालाय किं रोचते?


पुत्रे स्निह्यति मे ______।


यद्यस्याः ______ न मुञ्चसि।


 अपरं क्रीडनकं ते ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

दन्तांस्ते = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

बालेऽस्मिन् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एकान्वयः =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एवास्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

मैवम् =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

पूर्वावधीरितम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अभूमिः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अविनयस्य


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्


प्रकृतिप्रत्ययपरिचयो देयः 

सूचयित्वा = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 


प्रकृतिप्रत्ययपरिचयो देयः 

उपलालयन् = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

सविस्मयम्।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

स्निह्यति 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

व्यपदेशः 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।


स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×