हिंदी

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत – बालमृगेन्द्रम् - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्

एक पंक्ति में उत्तर

उत्तर

 बालमृगेन्द्रम् = बालश्चासौ मृगेन्द्रः तम्; कर्मधारय समास।

shaalaa.com
वीर: सर्वदमन:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 5 वीरः सर्वदमनः
अभ्यासः | Q 4.11 | पृष्ठ ३०

संबंधित प्रश्न

 कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?


तापसी बालाय क्रीडार्थ किं दत्तवती?


बालाय किं रोचते?


पुत्रे स्निह्यति मे ______।


यद्यस्याः ______ न मुञ्चसि।


 अपरं क्रीडनकं ते ______।


______ चेष्टितमेवास्य कथयति।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

यद्यस्याः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

कस्यापि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एकान्वयः =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

मैवम् =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

इत्यधरम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अभूमिः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सविस्मयम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अबालसत्त्वः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सस्मितम् 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

 मृत्तिकामयूरः 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्


प्रकृतिप्रत्ययपरिचयो देयः 

सूचयित्वा = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 


प्रकृतिप्रत्ययपरिचयो देयः 

उपलभ्य = ______।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

सविस्मयम्।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

व्यपदेशः 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

प्रेक्षस्व


स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।


महात्मनः व्रतानि कानि आसन्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×