हिंदी

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत – बालस्पर्शम् - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्

एक पंक्ति में उत्तर

उत्तर

 बालस्पर्शम् = बालस्य स्पर्शम् ; षष्ठी तत्पुरुष समास।

shaalaa.com
वीर: सर्वदमन:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वीरः सर्वदमनः - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 5 वीरः सर्वदमनः
अभ्यासः | Q 4.14 | पृष्ठ ३०

संबंधित प्रश्न

 कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?


बालः कीदृशं सिंहशिशुं कर्षति स्म?


तापसी बालाय क्रीडार्थ किं दत्तवती?


क्रीडापरस्य बालस्य मातुः किं नामधेयम्?


बालाय किं रोचते?


अपत्यनिर्विशेषाणि ______ विप्रकरोषि।


पुत्रे स्निह्यति मे ______।


______ चेष्टितमेवास्य कथयति।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

दन्तांस्ते = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

यद्यस्याः = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

बालेऽस्मिन् = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

कस्यापि = ______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

मैवम् =______।


निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

पूर्वावधीरितम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सविस्मयम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अबालसत्त्वः


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्


अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्


प्रकृतिप्रत्ययपरिचयो देयः 

प्रक्रीडितुम् = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अवलोक्य = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।


प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

स्निह्यति 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

प्रेक्षस्व


अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।


स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।


महात्मनः व्रतानि कानि आसन्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×