हिंदी

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 9 - वस्त्रविक्रयः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 9 - वस्त्रविक्रयः - Shaalaa.com
Advertisements

Solutions for Chapter 9: वस्त्रविक्रयः

Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Bhaswati Class 11.


अभ्यासः
अभ्यासः [Pages 55 - 56]

NCERT solutions for Sanskrit - Bhaswati Class 11 9 वस्त्रविक्रयः अभ्यासः [Pages 55 - 56]

अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया देयानि-

अभ्यासः | Q 1. (क) | Page 55

अयं पाठः कस्मात् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?

अभ्यासः | Q 1. (ख) | Page 55

 वैदेशिको गौराङ्गः किं संदर्य श्रेष्ठिनौ तन्तुवायञ्च भर्त्सयति?

अभ्यासः | Q 1. (ग) | Page 55

तन्तुवायेन कथं पटः निष्पादितः?

अभ्यासः | Q 1. (घ) | Page 55

यन्मया निश्चिीयते दीयते च तदेव मूल्यमिति कथनं कस्यास्ति?

अभ्यासः | Q 1. (ङ) | Page 55

तन्तुवायाः कीदृशस्य पटस्य निर्माणमकुर्वन्?

अभ्यासः | Q 1. (च) | Page 55

यूयं निर्मितान् पटान् मह्यं दत्त इति कः कान् प्रति कथयति?

अभ्यासः | Q 1. (छ) | Page 55

गौराङ्गः तन्तुवायान् कथं निष्काशयति?

अभ्यासः | Q 1. (ज) | Page 55

वैदेशिको गौराङ्गः तन्तुवायान् कया ताडयितुं भर्त्सयति?

रिक्तस्थानानि पूरयत-

अभ्यासः | Q 2. (क) | Page 55

कथमेतेन मम कुटुम्बस्य ______ भविष्यतः। 

अभ्यासः | Q 2. (ख) | Page 55

अनिर्वचनीयम् ______ सौन्दर्यम्।

अभ्यासः | Q 2. (ग) | Page 55

कथमेत्समक्षमस्मद्देशीयानां ______ विक्रयो भविष्यति।

अभ्यासः | Q 2. (ग) | Page 55

शोभनं पट निर्माय मह्यं ______ योग्यं ______ भविष्यति।

अभ्यासः | Q 2. (ङ) | Page 55

यूयं पटान् निर्माय ______ सविधे विक्रीणीध्वे।

अभ्यासः | Q 3. (क) | Page 56

सप्रसङ्गं व्याख्यायन्ताम्-

 युष्मत्कुटुम्बरक्षायै ………………. जानीहि व्रजाधुना।

अभ्यासः | Q 3. (ख) | Page 56

सप्रसङ्गं व्याख्यायन्ताम्-

अनिर्वचनीयमेतत्पट्योः सौन्दर्यम्। अतिसूक्ष्मतरोऽयं पटः। पश्य,एतस्य पञ्चषैः पटलैः परिवेष्टितमप्यपटमेव प्रतीयतेऽङ्गम्।

अभ्यासः | Q 3. (ग) | Page 56

सप्रसङ्गं व्याख्यायन्ताम्-

न वयमयोग्यमूल्यत्वात् पट निर्मामः।

अभ्यासः | Q 4.1 | Page 56

सन्धिविच्छेदं क्रियताम्-

विंशत्यधिकम् ।

अभ्यासः | Q 4.2 | Page 56

सन्धिविच्छेदं क्रियताम्-

मुद्राङ्कितम्।

अभ्यासः | Q 4.3 | Page 56

सन्धिविच्छेदं क्रियताम्-

विधेरुन्मूलम् ।

अभ्यासः | Q 4.4 | Page 56

सन्धिविच्छेदं क्रियताम्-

मोचयिष्याम्यतः।

अभ्यासः | Q 4.5 | Page 56

सन्धिविच्छेदं क्रियताम्-

सामर्षम्।

अभ्यासः | Q 4.6 | Page 56

सन्धिविच्छेदं क्रियताम्-

मिथ्यैतत् ।

अभ्यासः | Q 5 | Page 56

‘एतत्सूक्ष्मपटस्येति’ श्लोकस्य स्वमातृभाषया अनुवादः कार्यः-

अभ्यासः | Q 6 | Page 56

अधोलिखितेषु पदेषु धातु प्रत्यय च पृथक्कृत्य लिखत-

  घातु प्रत्यय
विक्रेतुम्‌ ______ ______
अनिर्वचनीयम्‌ ______ ______
विचिन्त्य ______ ______
गत्वा ______ ______
निबध्य ______ ______
निर्माय  ______ ______
अभिलक्ष्य ______ ______

Solutions for 9: वस्त्रविक्रयः

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 9 - वस्त्रविक्रयः - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 9 - वस्त्रविक्रयः

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 9 (वस्त्रविक्रयः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 11 chapter 9 वस्त्रविक्रयः are वस्त्रविक्रय:.

Using NCERT Sanskrit - Bhaswati Class 11 solutions वस्त्रविक्रयः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 9, वस्त्रविक्रयः Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×