Advertisements
Advertisements
प्रश्न
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
उपरतम्
उत्तर
उपरतम् = उप उपसर्ग, रम् धातु + क्त प्रत्यय।
APPEARS IN
संबंधित प्रश्न
अस्मिन् पाठे महात्मनः तुलना केन सह कृता?
अस्य पाठस्य रचयित्री का?
पम्पाभिधानं पद्मसरः कुत्रासीत्?
शुकः क्व निवसति स्म?
शबराणां कीदृशं जीवनं वर्तते?
हारीतः कस्य सुतः आसीत्?
शुकस्य पिता कीदृशानि फलशकलानि तस्मै अदात्?
मृगयाध्वनिमाकर्ण्य शुकः कुत्र अविशत्?
शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?
केषां किम् दुष्करम्?
पाठमाधृत्य बाणभट्टस्य गद्यशैल्याः विशेषताः लिखत –
मातृभाषया शबरसेनापते: चरित्रम् लिखत –
अधोलिखितानां भावार्थ लिखत –
किमिव हि दुष्करमकरुणानाम्।
अधोलिखितानां भावार्थ लिखत –
नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्।
अधोलिखितानां भावार्थ लिखत –
सर्वथा न कञ्चिन्न खलीकरोति जीवनाशा।
अधोलिखितानां भावार्थ लिखत –
प्रायेण अकारणमित्राण्यतिकरुणाणि च भवन्ति सतां चेतांसि।।
शुकशावकस्य आत्मकथां संक्षेपेण लिखत –
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
समाहृत्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
आकर्ण्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
निष्क्रम्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
विक्षिपन्
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
गृहीत्वा
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
अभिलाषः
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
संचरमाणः
अस्ति भुवो मेखलेव ______ नाम।
ममैव जायमानस्य ______ में जननी मृता।
अहो मोहप्रायम् ______ जीवितम्।
सर्वथा न ______ न खलीकरोति जीवनाशा।
सन्धिविच्छेदं कुरुत –
तस्यैवैकस्मिन्
सन्धिविच्छेदं कुरुत –
तातस्तु
सन्धिविच्छेदं कुरुत –
प्रत्यूषसि
सन्धिविच्छेदं कुरुत –
अचिराच्च
सन्धिविच्छेदं कुरुत –
चिन्तयत्येव
सन्धिविच्छेदं कुरुत –
फलानीव
सन्धिविच्छेदं कुरुत –
तावदहम्
सन्धिविच्छेदं कुरुत –
तेनैव