हिंदी

सन्धिविच्छेदं कुरुत – तस्यैवैकस्मिन् - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेदं कुरुत –

तस्यैवैकस्मिन्

एक पंक्ति में उत्तर

उत्तर

तस्यैवैकस्मिन् = तस्य + एव + एकस्मिन्

shaalaa.com
शुकशावकोदन्त:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: शुकशावकोदन्तः - अभ्यासः [पृष्ठ ३८]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 6 शुकशावकोदन्तः
अभ्यासः | Q 8.1 | पृष्ठ ३८

संबंधित प्रश्न

अस्मिन् पाठे महात्मनः तुलना केन सह कृता?


समृद्धिः केषां जायते?


पम्पाभिधानं पद्मसरः कुत्रासीत्?


 शबराणां कीदृशं जीवनं वर्तते?


हारीतः कस्य सुतः आसीत्?


 जीवनाशा किं करोति?


शुकस्य पिता कीदृशानि फलशकलानि तस्मै अदात्?


 मृगयाध्वनिमाकर्ण्य शुकः कुत्र अविशत्?


शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?


केषां किम् दुष्करम्?


कः शुकस्य तातम् अपगतासुमकरोत्?


पाठमाधृत्य बाणभट्टस्य गद्यशैल्याः विशेषताः लिखत –


मातृभाषया शबरसेनापते: चरित्रम् लिखत –


अधोलिखितानां भावार्थ लिखत –

किमिव हि दुष्करमकरुणानाम्।


अधोलिखितानां भावार्थ लिखत –

प्रायेण अकारणमित्राण्यतिकरुणाणि च भवन्ति सतां चेतांसि।।


शुकशावकस्य आत्मकथां संक्षेपेण लिखत –


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

समाहृत्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

आकर्ण्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

निष्क्रम्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

विक्षिपन्


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

उपरतम्


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

अभिलाषः


अस्ति भुवो मेखलेव ______ नाम।


ममैव जायमानस्य ______ में जननी मृता।


अहो मोहप्रायम् ______ जीवितम्।


 तातः ______ मद्रक्षणे आकुलः अभवत्।


सन्धिविच्छेदं कुरुत –

तातस्तु 


सन्धिविच्छेदं कुरुत –

अचिराच्च


सन्धिविच्छेदं कुरुत –

चिन्तयत्येव


सन्धिविच्छेदं कुरुत –

फलानीव


सन्धिविच्छेदं कुरुत –

तावदहम् 


सन्धिविच्छेदं कुरुत –

तेनैव 


सन्धिविच्छेदं कुरुत –

चादाय


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×