Advertisements
Advertisements
प्रश्न
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अर्धाधिकम्
उत्तर
अर्धाधिकम् = अर्ध + अधिकम्
APPEARS IN
संबंधित प्रश्न
का प्रतीक्षां करोति?
प्रतोक्षा कौदुशी अस्ति?
कः दर्शनं न ददाति?
' प्रतीक्षा" पाठः कस्मात् ग्रन्थात् अनूदितः?
अहं कथं प्रतीक्षे?
एकदा कूत्र समुपस्थास्यसि?
एकमेव रूपं भूत्वा कर्थं चिहितम्?
छायेव सः कत्र दश्यते?
यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
तथापि न भजति स्पष्टरूपताम्।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
अथवा दश्यते स्फुरज्जलवक्षसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
स्थाने तस्य उपजायमानं दश्यते।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
पुनः कालो वर्तते शेषः।
अधोलिखितेषु सन्धिच्छेदं कुरूत-
छायेव
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तस्योपजायमानम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अन्यच्चन
अधोलिखितेषु सन्धिच्छेदं कुरूत-
प्रतीक्षेऽहम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तावन्मे
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
भूत्वा
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
प्रतीक्षा
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
दर्शनम्
अधोलिखितानां पदपरिच्चयो देयः।
भूत्वा
अधोलिखितानां पदपरिच्चयो देयः।
दृष्टे
अधोलिखितानां पदपरिच्चयो देयः।
वक्षसि
अधोलिखितानां पदपरिच्चयो देयः।
आयुषः
अधोलिखितानां पदपरिच्चयो देयः।
आत्मनः
अधोलिखितानां पदपरिच्चयो देयः।
कर्तुम्
अधोलिखितानां पदपरिच्चयो देयः।
समाच्छन्नम्