मराठी

अधोलिखितेषु सन्धिच्छेदं कुरूत- अर्धाधिकम्‌ - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु सन्धिच्छेदं कुरूत-

अर्धाधिकम्‌

एका वाक्यात उत्तर

उत्तर

अर्धाधिकम् = अर्ध + अधिकम्

shaalaa.com
प्रतीक्षा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: प्रतीक्षा - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 10 प्रतीक्षा
अभ्यासः | Q 5.1 | पृष्ठ ८५

संबंधित प्रश्‍न

कः दर्शनं न ददाति?


' प्रतीक्षा" पाठः कस्मात्‌ ग्रन्थात्‌ अनूदितः?


अहं कथं प्रतीक्षे?


एकदा कूत्र समुपस्थास्यसि?


एकमेव रूपं भूत्वा कर्थं चिहितम्‌?


यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

अथवा दश्यते स्फुरज्जलवक्षसि


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

पुनः कालो वर्तते शेषः।


विशेषण-विशेष्यपदवानां समुचितं मेलनं क्कूरुत-

 विशेषणपदम्  विषेष्यपदम्
 चाञ्चल्यपूरितायाम्  कालः
 उपकूलवर्तिनाम्  रूपम्‌
 नामान्तरचिह्नितम्  दुश्याभिलापैः
 शेषः  प्रतीक्षायाम्‌
 बहुविधैः  पादपानाम्

अधोलिखितेषु सन्धिच्छेदं कुरूत-

तस्योपजायमानम् 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

अन्यच्चन 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

कस्यचिन्नाम्नः 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तद्रूपतया 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

प्रतीक्षेऽहम्


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तावन्मे 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

भूत्वा 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

स्थाने 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दृश्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

प्रतीक्षा


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

विद्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दर्शनम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

अन्तिके 


अधोलिखितानां पदपरिच्चयो देयः।

ददासि 


अधोलिखितानां पदपरिच्चयो देयः।

दृष्टे


अधोलिखितानां पदपरिच्चयो देयः।

वक्षसि


अधोलिखितानां पदपरिच्चयो देयः।

आयुषः


अधोलिखितानां पदपरिच्चयो देयः।

आत्मनः


अधोलिखितानां पदपरिच्चयो देयः।

कर्तुम् 


अधोलिखितानां पदपरिच्चयो देयः।

समाच्छन्नम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×