मराठी

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 10 - प्रतीक्षा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 10 - प्रतीक्षा - Shaalaa.com
Advertisements

Solutions for Chapter 10: प्रतीक्षा

Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 84 - 85]

NCERT solutions for Sanskrit - Bhaswati Class 12 10 प्रतीक्षा अभ्यासः [Pages 84 - 85]

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 84

का प्रतीक्षां करोति?

अभ्यासः | Q 1. (ख) | Page 84

प्रतोक्षा कौदुशी अस्ति?

अभ्यासः | Q 1. (ग) | Page 84

कः दर्शनं न ददाति?

अभ्यासः | Q 1. (घ) | Page 84

' प्रतीक्षा" पाठः कस्मात्‌ ग्रन्थात्‌ अनूदितः?

पूर्णवाक्येन उत्तरत

अभ्यासः | Q 2. (क) | Page 84

अहं कथं प्रतीक्षे?

अभ्यासः | Q 2. (ख) | Page 84

राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?

अभ्यासः | Q 2. (ग) | Page 84

एकदा कूत्र समुपस्थास्यसि?

अभ्यासः | Q 2. (घ) | Page 85

एकमेव रूपं भूत्वा कर्थं चिहितम्‌?

अभ्यासः | Q 2. (ङ) | Page 84

छायेव सः कत्र दश्यते?

अभ्यासः | Q 2.(च) | Page 84

यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?

अभ्यासः | Q 3. (क) | Page 85

रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

तथापि न भजति स्पष्टरूपताम्‌

अभ्यासः | Q 3. (ख) | Page 85

रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

अथवा दश्यते स्फुरज्जलवक्षसि

अभ्यासः | Q 3. (ग) | Page 85

रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

स्थाने तस्य उपजायमानं दश्यते।

अभ्यासः | Q 3. (घ) | Page 85

रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

निर्जनवेलायां मदन्तिके समुपस्थास्यसि।

अभ्यासः | Q 3. (ङ) | Page 85

रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

पुनः कालो वर्तते शेषः।

अभ्यासः | Q 4 | Page 85

विशेषण-विशेष्यपदवानां समुचितं मेलनं क्कूरुत-

 विशेषणपदम्  विषेष्यपदम्
 चाञ्चल्यपूरितायाम्  कालः
 उपकूलवर्तिनाम्  रूपम्‌
 नामान्तरचिह्नितम्  दुश्याभिलापैः
 शेषः  प्रतीक्षायाम्‌
 बहुविधैः  पादपानाम्
अभ्यासः | Q 5.1 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

अर्धाधिकम्‌

अभ्यासः | Q 5.2 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

छायेव 

अभ्यासः | Q 5.3 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

तस्योपजायमानम् 

अभ्यासः | Q 5.4 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

अन्यच्चन 

अभ्यासः | Q 5.5 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

कस्यचिन्नाम्नः 

अभ्यासः | Q 5.6 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

तद्रूपतया 

अभ्यासः | Q 5.7 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

प्रतीक्षेऽहम्

अभ्यासः | Q 5.8 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

तावन्मे 

अभ्यासः | Q 6.1 | Page 85

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

भूत्वा 

अभ्यासः | Q 6.2 | Page 85

अधोलिखितेषु सन्धिच्छेदं कुरूत-

स्थाने 

अभ्यासः | Q 6.3 | Page 85

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दृश्यते 

अभ्यासः | Q 6.4 | Page 85

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

विद्यते 

अभ्यासः | Q 6.5 | Page 85

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

प्रतीक्षा

अभ्यासः | Q 6.6 | Page 85

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दर्शनम् 

अभ्यासः | Q 6.7 | Page 85

अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

अन्तिके 

अभ्यासः | Q 7.1 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

ददासि 

अभ्यासः | Q 7.2 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

भूत्वा

अभ्यासः | Q 7.3 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

दृष्टे

अभ्यासः | Q 7.4 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

वक्षसि

अभ्यासः | Q 7.5 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

आयुषः

अभ्यासः | Q 7.6 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

आत्मनः

अभ्यासः | Q 7.7 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

कर्तुम् 

अभ्यासः | Q 7.8 | Page 85

अधोलिखितानां पदपरिच्चयो देयः।

समाच्छन्नम्

Solutions for 10: प्रतीक्षा

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 10 - प्रतीक्षा - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 10 - प्रतीक्षा

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 10 (प्रतीक्षा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 10 प्रतीक्षा are प्रतीक्षा.

Using NCERT Sanskrit - Bhaswati Class 12 solutions प्रतीक्षा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 10, प्रतीक्षा Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×