मराठी

' प्रतीक्षा" पाठः कस्मात्‌ ग्रन्थात्‌ अनूदितः? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

' प्रतीक्षा" पाठः कस्मात्‌ ग्रन्थात्‌ अनूदितः?

एक शब्द/वाक्यांश उत्तर

उत्तर

श्रीराधा।

shaalaa.com
प्रतीक्षा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: प्रतीक्षा - अभ्यासः [पृष्ठ ८४]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 10 प्रतीक्षा
अभ्यासः | Q 1. (घ) | पृष्ठ ८४

संबंधित प्रश्‍न

का प्रतीक्षां करोति?


प्रतोक्षा कौदुशी अस्ति?


कः दर्शनं न ददाति?


अहं कथं प्रतीक्षे?


राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?


एकमेव रूपं भूत्वा कर्थं चिहितम्‌?


छायेव सः कत्र दश्यते?


यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

तथापि न भजति स्पष्टरूपताम्‌


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

अथवा दश्यते स्फुरज्जलवक्षसि


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

निर्जनवेलायां मदन्तिके समुपस्थास्यसि।


रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -

पुनः कालो वर्तते शेषः।


अधोलिखितेषु सन्धिच्छेदं कुरूत-

अर्धाधिकम्‌


अधोलिखितेषु सन्धिच्छेदं कुरूत-

छायेव 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

अन्यच्चन 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

कस्यचिन्नाम्नः 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तद्रूपतया 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

प्रतीक्षेऽहम्


अधोलिखितेषु सन्धिच्छेदं कुरूत-

तावन्मे 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

भूत्वा 


अधोलिखितेषु सन्धिच्छेदं कुरूत-

स्थाने 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दृश्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

प्रतीक्षा


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

विद्यते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

दर्शनम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-

अन्तिके 


अधोलिखितानां पदपरिच्चयो देयः।

वक्षसि


अधोलिखितानां पदपरिच्चयो देयः।

आयुषः


अधोलिखितानां पदपरिच्चयो देयः।

आत्मनः


अधोलिखितानां पदपरिच्चयो देयः।

कर्तुम् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×