Advertisements
Advertisements
प्रश्न
' प्रतीक्षा" पाठः कस्मात् ग्रन्थात् अनूदितः?
उत्तर
श्रीराधा।
APPEARS IN
संबंधित प्रश्न
का प्रतीक्षां करोति?
प्रतोक्षा कौदुशी अस्ति?
कः दर्शनं न ददाति?
अहं कथं प्रतीक्षे?
राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?
एकमेव रूपं भूत्वा कर्थं चिहितम्?
छायेव सः कत्र दश्यते?
यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
तथापि न भजति स्पष्टरूपताम्।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
अथवा दश्यते स्फुरज्जलवक्षसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
रेखाडरितानि पदानि आधूत्य प्रश्ननिर्माणं कुरुत -
पुनः कालो वर्तते शेषः।
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अर्धाधिकम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
छायेव
अधोलिखितेषु सन्धिच्छेदं कुरूत-
अन्यच्चन
अधोलिखितेषु सन्धिच्छेदं कुरूत-
कस्यचिन्नाम्नः
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तद्रूपतया
अधोलिखितेषु सन्धिच्छेदं कुरूत-
प्रतीक्षेऽहम्
अधोलिखितेषु सन्धिच्छेदं कुरूत-
तावन्मे
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
भूत्वा
अधोलिखितेषु सन्धिच्छेदं कुरूत-
स्थाने
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
दृश्यते
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
प्रतीक्षा
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
विद्यते
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
दर्शनम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
अन्तिके
अधोलिखितानां पदपरिच्चयो देयः।
वक्षसि
अधोलिखितानां पदपरिच्चयो देयः।
आयुषः
अधोलिखितानां पदपरिच्चयो देयः।
आत्मनः
अधोलिखितानां पदपरिच्चयो देयः।
कर्तुम्