Advertisements
Advertisements
प्रश्न
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम, भवित, राष्ट्रियपर्व, अवकाशः जनसम्मर्द, सैनिकाः |
उत्तर
- इदं चित्रं गणतन्त्र दिवसस्य अस्ति।
- गणतन्त्र दिवस समारोहः सम्पूर्ण देशे मान्यते।
- परं सः दिल्ली नगरे प्रमुखरूपेण भारत द्वारे आयोज्यते।
- आस्मिन् देशस्य सैनिकाः, छात्राः पुरस्कारप्राप्ताः बालकाश्च पथसंचलनं कुर्वन्ति।
- राष्ट्रपतिः तत्र ध्वजोत्तोलनम् करोति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितं चित्रं वर्णयन् संस्कृतने पञ्चवाक्यानि लिखत –
मञ्जूषा – उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम् |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम् |
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति |
अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
चिकित्सका:, परिचारिका:, उपवाहनानि, क्रेनयानेन, भीषणदुर्घटनाया:, रेलयानस्य, पतितानि, दुर्घटनायां, ब्रणितम्, विपत्तो, आवश्यकता |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
यातायातस्य, शिस्स्त्राणस्य, दण्डशुल्कम्, प्राप्तिपत्रमू, यातायातरक्षी, सुरक्षायै, धारयित्वा, निर्बाधम्, आमन्त्रणम्, शुल्कप्राप्तिपत्रमू, भवितुं शक््नोति, मुद्रयति, मोटरसाइकिलचालक:, आत्मरक्षायै |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) ________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
वृक्षेषु, मण्डूक:, तिस्र:, जलगर्तस्य, नृत्यति, इन्द्रधनुष:, दोलाभि:, टर्-टर्र इति शब्दम्, श्रावणमासस्य, वर्षाया:, अनुभवन्ति, कर्वन्ति |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) ________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
कारयानयो:, आक्रोशपूर्वकम्, क्रुद्धो, दोषारोपणम्, आरक्षी, क्षतिग्रस्ते, कारयाने, क्षमाभावस्य, आवश्यकता, धै्यस्य, दुर्घटनाया:, विचार्य |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्
धावन-प्रतियोगिता, सप्त बालिका:, प्रशिक्षक: सीटिकारबं कर्तुं, तत्परा:, विजेतृमञ्चम् तिम्र:, प्रथमस्थाने, तृतीयस्थानम्, स्वास्थ्यवर्धकम् |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -
मञ्जूषा - क्रीडन्ति, उद्यानस्य, भ्रमन्ति, पुष्पाणि, वृक्षाः, बालाः, चित्रकार्यम्, हरीतिमा, दोलयतः |
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।
मञ्जूषा - सुन्दराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्, ताजमहलम्, पर्वता:, सन्ति, मन्दिरम्, रक्तदुर्गम्। |