मराठी

अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत – मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम, भवित, राष्ट्रियपर्व, अवकाशः जनसम्मर्द, सैनिकाः - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम, भवित, राष्ट्रियपर्व, अवकाशः जनसम्मर्द, सैनिकाः

एक शब्द/वाक्यांश उत्तर

उत्तर

  1. इदं चित्रं गणतन्त्र दिवसस्य अस्ति।
  2. गणतन्त्र दिवस समारोहः सम्पूर्ण देशे मान्यते।
  3. परं सः दिल्ली नगरे प्रमुखरूपेण भारत द्वारे आयोज्यते।
  4. आस्मिन् देशस्य सैनिकाः, छात्राः पुरस्कारप्राप्ताः बालकाश्च पथसंचलनं कुर्वन्ति।
  5. राष्ट्रपतिः तत्र ध्वजोत्तोलनम् करोति।
shaalaa.com
चित्रवर्णनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: चित्रवर्णनम् - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 3 चित्रवर्णनम्
अभ्यासः | Q 10 | पृष्ठ ३३

संबंधित प्रश्‍न

अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति


अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-

मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम्


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

अनुजस्य, भगिनी, स्वक्रमस्य, रक्षाबन्धनम्‌, रक्षासूत्रम, करोति, करिष्यति, मणिबन्धे, मिष्टान्नम्‌, अन्यम्‌, पश्चात्‌, पश्यति, प्रसन्‍न:, मातापितरौ, दृष्ट्वा, प्रसन्‍नौ, पर्वण:, बन्धति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

सैनिक:, भोजनपुटकानि, जलौघपीडिता:, वृद्धस्य, लम्बितसोपाने, आरोहयति, पातयन्ति, सहायताम्‌, छदिषु, उत्थापयन्ति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

पलायितौ, धृत्वा, कुर्वन्ति, देशरक्षकेभ्य:, सैनिका:, नमः, अन्ताराष्ट्रिससीमाया:,अवैधप्रवेशम्‌, प्रहरिण:, भुशुण्डिं, परित:, पर्वता:, दृष्ट्वा, आतड़वादिनौ, देशरक्षकान, सन्नद्धा:

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

चिकित्सका:, परिचारिका:, उपवाहनानि, क्रेनयानेन, भीषणदुर्घटनाया:, रेलयानस्य, पतितानि, दुर्घटनायां, ब्रणितम्‌, विपत्तो, आवश्यकता

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

यातायातस्य, शिस्स्त्राणस्य, दण्डशुल्कम्‌, प्राप्तिपत्रमू, यातायातरक्षी, सुरक्षायै, धारयित्वा, निर्बाधम्‌, आमन्त्रणम्‌, शुल्कप्राप्तिपत्रमू, भवितुं शक्‍्नोति, मुद्रयति, मोटरसाइकिलचालक:, आत्मरक्षायै

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) ________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

वृक्षेषु, मण्डूक:, तिस्र:, जलगर्तस्य, नृत्यति, इन्द्रधनुष:, दोलाभि:, टर्-टर्र इति शब्दम्‌, श्रावणमासस्य, वर्षाया:, अनुभवन्ति, कर्वन्ति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) ________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

कारयानयो:, आक्रोशपूर्वकम्‌, क्रुद्धो, दोषारोपणम्‌, आरक्षी, क्षतिग्रस्ते, कारयाने, क्षमाभावस्य, आवश्यकता, धै्यस्य, दुर्घटनाया:, विचार्य

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

पुरा अगदफल नाकिलोनि जानू, ग्रवकाण तलब स्वास्थ्यवर्धनममू, फलविक्रेता, भक्षणम्‌, कदलीफलानि, द्वाक्षा, मधुकर्कटिका, अमृतफलम्‌, नारिकेलानि, जम्बूफलानि, ग्राहकाय, तोलयति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) ________________________________


अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्

धावन-प्रतियोगिता, सप्त बालिका:, प्रशिक्षक: सीटिकारबं कर्तुं, तत्परा:, विजेतृमञ्चम्‌ तिम्र:, प्रथमस्थाने, तृतीयस्थानम्‌, स्वास्थ्यवर्धकम्‌

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

कृषकः,वृषभौ, स्वेदपूर्णम, परिश्रमकारणात्‌, अननदाता, मेघानां प्रतीक्षाम, सूर्यातपे, चालयति, कर्षत:, अन्नोत्पादने, हलमू, योगदानम्‌

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×