Advertisements
Advertisements
प्रश्न
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
यातायातस्य, शिस्स्त्राणस्य, दण्डशुल्कम्, प्राप्तिपत्रमू, यातायातरक्षी, सुरक्षायै, धारयित्वा, निर्बाधम्, आमन्त्रणम्, शुल्कप्राप्तिपत्रमू, भवितुं शक््नोति, मुद्रयति, मोटरसाइकिलचालक:, आत्मरक्षायै |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) ________________________________
उत्तर
(i) अस्मिन् चित्रे एकं व्यस्तं मार्ग दृश्यते।
(ii) मार्गे वृक्षाः गृहाणि च अवि दृश्यते।
(iii) तत्र एकः आरक्षक: यातायातस्य सुरक्षायै तिष्ठति।
(iv) यदा चालक: आत्मरक्षायै यातायातस्य नियमान् पालयति तदा यातायात् निर्बाधम् भवितुं शक्नोति।
(v) अतः सर्वैः जनाः यातायातस्य नियमान् पालनीया।
APPEARS IN
संबंधित प्रश्न
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम् |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति |
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम् |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम, भवित, राष्ट्रियपर्व, अवकाशः जनसम्मर्द, सैनिकाः |
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
अनुजस्य, भगिनी, स्वक्रमस्य, रक्षाबन्धनम्, रक्षासूत्रम, करोति, करिष्यति, मणिबन्धे, मिष्टान्नम्, अन्यम्, पश्चात्, पश्यति, प्रसन्न:, मातापितरौ, दृष्ट्वा, प्रसन्नौ, पर्वण:, बन्धति |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
सैनिक:, भोजनपुटकानि, जलौघपीडिता:, वृद्धस्य, लम्बितसोपाने, आरोहयति, पातयन्ति, सहायताम्, छदिषु, उत्थापयन्ति |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
पलायितौ, धृत्वा, कुर्वन्ति, देशरक्षकेभ्य:, सैनिका:, नमः, अन्ताराष्ट्रिससीमाया:,अवैधप्रवेशम्, प्रहरिण:, भुशुण्डिं, परित:, पर्वता:, दृष्ट्वा, आतड़वादिनौ, देशरक्षकान, सन्नद्धा: |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
चिकित्सका:, परिचारिका:, उपवाहनानि, क्रेनयानेन, भीषणदुर्घटनाया:, रेलयानस्य, पतितानि, दुर्घटनायां, ब्रणितम्, विपत्तो, आवश्यकता |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
वृक्षेषु, मण्डूक:, तिस्र:, जलगर्तस्य, नृत्यति, इन्द्रधनुष:, दोलाभि:, टर्-टर्र इति शब्दम्, श्रावणमासस्य, वर्षाया:, अनुभवन्ति, कर्वन्ति |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) ________________________________
अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
पुरा अगदफल नाकिलोनि जानू, ग्रवकाण तलब स्वास्थ्यवर्धनममू, फलविक्रेता, भक्षणम्, कदलीफलानि, द्वाक्षा, मधुकर्कटिका, अमृतफलम्, नारिकेलानि, जम्बूफलानि, ग्राहकाय, तोलयति |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) ________________________________
अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्
धावन-प्रतियोगिता, सप्त बालिका:, प्रशिक्षक: सीटिकारबं कर्तुं, तत्परा:, विजेतृमञ्चम् तिम्र:, प्रथमस्थाने, तृतीयस्थानम्, स्वास्थ्यवर्धकम् |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-
कृषकः,वृषभौ, स्वेदपूर्णम, परिश्रमकारणात्, अननदाता, मेघानां प्रतीक्षाम, सूर्यातपे, चालयति, कर्षत:, अन्नोत्पादने, हलमू, योगदानम् |
(i) _________________________________
(ii) ________________________________
(iii) ________________________________
(iv) ________________________________
(v) _________________________________
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -
मञ्जूषा - क्रीडन्ति, उद्यानस्य, भ्रमन्ति, पुष्पाणि, वृक्षाः, बालाः, चित्रकार्यम्, हरीतिमा, दोलयतः |