हिंदी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - पूर्वजानां संस्मरणम्‌ अस्मान्‌ अद्भुतं विशिष्टं महत्त्वभूतं समाजोपयोगिनं परोपकारयुक्तं च कार्यं कर्तुं प्रोत्साहयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

पूर्वजानां संस्मरणम्‌ अस्मान्‌ अद्भुतं विशिष्टं महत्त्वभूतं समाजोपयोगिनं परोपकारयुक्तं च कार्यं कर्तुं प्रोत्साहयति। अस्मभ्यम्‌ अद्भुतकार्यकरणाय प्रेरणां प्रदाय समुचितं पन्थानम्‌ अनुसर्तुं गन्तुं च साहाय्यंकरोति। ये पुरुषाः स्वजीवने विशिष्टं महत्कार्यम्‌ अकुर्वन्‌ ते एव भविष्यति काले जनैः संस्मर्यन्ते। तेषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः दिक्प्रदर्शकाश्च भवन्ति। भारतभूमिः कर्मभूमिः त्यागभूमिः इति च स्वदेशीयैः विदेशीयैश्च ग्रन्थेषु बहुधा वर्णितं भवति। इयं सनातनभूमिः धन्या यस्याः भारतभूम्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते। भारतीये इतिहासे केचन तपसा ज्ञानेन ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः सञ्जाताः। एते ऋषयः, मुनयः, दार्शनिकाः कवयः इत्यादिनामभिः प्रख्याताः। अन्ये केचन शौर्येण त्यागेन देशप्रेम्णा वा आचन्द्रसूर्यं कीर्तिम्‌ आर्जयन्‌। ब्रह्मतेजसा केचन भूमिम्‌ इमाम्‌ अभूषयन्‌। अपरे च केचन वीराः क्षात्रेण ओजसा च भारतभूमेः धर्मं संस्कृतिं जनताञ्च समरक्षयन्‌। अतः एतादृशानां पूर्वजानां संस्मरणं अस्माभिः कर्तव्यमेव। तैः उक्तः मार्गः कृतं च कार्यम्‌ अवश्यम्‌ अनुसर्तव्यम्‌।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)           2

  1. केषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः भवन्तिः?
  2. केन केचन भूमिम्‌ इमाम्‌ अभूषयन्‌?
  3. पूर्वजानां संस्मरणं कैः कर्तव्यमेव?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)             4

  1. भारतभूम्याः प्रतिपदं काभिः प्रतिध्वन्यते?
  2. पूर्वजानां संस्मरणम्‌ अस्मान्‌ कीदृशं कार्यं कर्तुं प्रोत्साहयति?
  3. भारतभूमेः धर्मं संस्कृतिं जनताञ्च के समरक्षयन्‌?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।           1

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌)            3

  1. 'ते एव भविष्यति काले जनैः संस्मर्यन्ते।' अत्र किं क्रियापदम्‌?
    (क) भविष्यति
    (ख) काले
    (ग) संस्मर्यन्ते
    (घ) जनैः
  2. 'उक्तः' इति विशेषणपदस्य विशेष्यपदं किम्‌?
    (क) मार्गः
    (ख) तैः
    (ग) कवयः
    (घ) कवयः
  3. 'धराम्‌' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
    (क) धन्या
    (ख) भूमिम्‌
    (ग) इमाम्‌
    (घ) ओजसा
  4. 'अज्ञानेन' इति पदस्य विपर्ययपदं किं प्रयुक्तम्‌?
    (क) शौर्येण
    (ख) क्षात्रेण 
    (ग) प्रेम्णा 
    (घ) ज्ञानेन
एक पंक्ति में उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ.

  1. पूर्वजानाम्‌
  2. ब्रह्मतेजसा
  3. अस्माभिः

आ.

  1. भारतभूम्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते।
  2. पूर्वजानां संस्मरणम्‌ अस्मान्‌ अद्भूतं विशिष्टं महत्वभूतं समाजोपयोगिनं परोपकारयुक्तं च कार्यं कर्तुं प्रोत्साहयति।
  3. अपरे च केचन वीराः क्षात्रेण ओजसा च भारतभूमेः धर्मं संस्कृतिं जनताञ्च समरक्षयन्‌।

इ. पूर्वजाः/पूर्वसंस्मरणानि

ई.

  1. संस्मर्यन्ते
  2. मार्गः
  3. भूमिम्‌
  4. ज्ञानेन
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×