हिंदी

Sanskrit Board Sample Paper 2024-2025 English Medium Class 10 Question Paper Solution

Advertisements
Sanskrit [Board Sample Paper]
Marks: 80 CBSE
English Medium
Hindi Medium

Academic Year: 2024-2025
Date: मार्च 2025
Advertisements

सामान्यनिर्देशाः 

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत्‌ अस्मिन्‌ प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत्‌ अस्मिन्‌ प्रश्नपत्रे 18 प्रश्नाः सन्ति।
  3. अस्मिन्‌ प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
    1. 'क' खण्डः : अपठितावबोधनम्‌ (10 अङ्काः)
    2. 'ख' खण्डः : रचनात्मककार्यम्‌ (15 अङ्काः)
    3. 'ग' खण्डः : अनुप्रयुक्तव्याकरणम्‌ (25 अङ्काः)
    4. 'घ' खण्डः : पठितावबोधनम्‌ (30 अङ्काः)
  4. प्रत्येकं खण्डम्‌ अधिकृत्य उत्तराणि एकस्मिन्‌ स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात्‌ पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क: प्रश्नत्रानुसारम्‌ एव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम्‌ उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

'क' खण्डः : अपठितावबोधनम्‌ (10 अङ्काः)
[10]1

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

पूर्वजानां संस्मरणम्‌ अस्मान्‌ अद्भुतं विशिष्टं महत्त्वभूतं समाजोपयोगिनं परोपकारयुक्तं च कार्यं कर्तुं प्रोत्साहयति। अस्मभ्यम्‌ अद्भुतकार्यकरणाय प्रेरणां प्रदाय समुचितं पन्थानम्‌ अनुसर्तुं गन्तुं च साहाय्यंकरोति। ये पुरुषाः स्वजीवने विशिष्टं महत्कार्यम्‌ अकुर्वन्‌ ते एव भविष्यति काले जनैः संस्मर्यन्ते। तेषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः दिक्प्रदर्शकाश्च भवन्ति। भारतभूमिः कर्मभूमिः त्यागभूमिः इति च स्वदेशीयैः विदेशीयैश्च ग्रन्थेषु बहुधा वर्णितं भवति। इयं सनातनभूमिः धन्या यस्याः भारतभूम्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते। भारतीये इतिहासे केचन तपसा ज्ञानेन ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः सञ्जाताः। एते ऋषयः, मुनयः, दार्शनिकाः कवयः इत्यादिनामभिः प्रख्याताः। अन्ये केचन शौर्येण त्यागेन देशप्रेम्णा वा आचन्द्रसूर्यं कीर्तिम्‌ आर्जयन्‌। ब्रह्मतेजसा केचन भूमिम्‌ इमाम्‌ अभूषयन्‌। अपरे च केचन वीराः क्षात्रेण ओजसा च भारतभूमेः धर्मं संस्कृतिं जनताञ्च समरक्षयन्‌। अतः एतादृशानां पूर्वजानां संस्मरणं अस्माभिः कर्तव्यमेव। तैः उक्तः मार्गः कृतं च कार्यम्‌ अवश्यम्‌ अनुसर्तव्यम्‌।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)           2

  1. केषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः भवन्तिः?
  2. केन केचन भूमिम्‌ इमाम्‌ अभूषयन्‌?
  3. पूर्वजानां संस्मरणं कैः कर्तव्यमेव?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)             4

  1. भारतभूम्याः प्रतिपदं काभिः प्रतिध्वन्यते?
  2. पूर्वजानां संस्मरणम्‌ अस्मान्‌ कीदृशं कार्यं कर्तुं प्रोत्साहयति?
  3. भारतभूमेः धर्मं संस्कृतिं जनताञ्च के समरक्षयन्‌?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।           1

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌)            3

  1. 'ते एव भविष्यति काले जनैः संस्मर्यन्ते।' अत्र किं क्रियापदम्‌?
    (क) भविष्यति
    (ख) काले
    (ग) संस्मर्यन्ते
    (घ) जनैः
  2. 'उक्तः' इति विशेषणपदस्य विशेष्यपदं किम्‌?
    (क) मार्गः
    (ख) तैः
    (ग) कवयः
    (घ) कवयः
  3. 'धराम्‌' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
    (क) धन्या
    (ख) भूमिम्‌
    (ग) इमाम्‌
    (घ) ओजसा
  4. 'अज्ञानेन' इति पदस्य विपर्ययपदं किं प्रयुक्तम्‌?
    (क) शौर्येण
    (ख) क्षात्रेण 
    (ग) प्रेम्णा 
    (घ) ज्ञानेन
Concept: undefined - undefined
Chapter:
'ख' खण्डः : रचनात्मककार्यम्‌ (15 अङ्काः)
[5]2

भवान्‌ अक्षतः। भवतः संस्कृतपठने रुचिः। भवान्‌ कानिचन पुस्तकानि क्रेतुम्‌ इच्छति। अतः प्रकाशकाय अधोलिखितं पत्रं मञ्जूषाप्रदतपदैः पूरयित्वा पुनः लिखत -

मथुरातः

दिनाङ्कः ______

(i) ______

प्रकाशन-प्रबन्धक-महोदयाः!
रा.शै.अनु.प्र परिषद्‌, नई दिल्ली

विषयः - पुस्तकक्रयणस्य (ii) ______।

मान्यवर!

सविनयं (iii) ______ अस्ति यत्‌ मम संस्कृत-संस्कृति-आधारितानां (iv) ______ पठने अधिका रुचिः वर्तते। मम (v) ______ भवतां प्रकाशितानां पुस्तकानां केचन सञ्चाः (vi) ______। भवद्भिः संस्कृत-परीक्षा दृष्ट्या कानिचन व्याकरण-पुस्तकानि, बालमनोविनोदनाय कथापुस्तकानि च प्रकाशितानि सन्ति। (vii) ______ पुस्तकेषु अहं कानिचन पुस्तकानि वाञ्छामि। तेषां सूची अधः (viii) ______ अस्ति।

कृपया (ix) ______ पत्रालयमाध्यमेन सम्प्रेष्य माम्‌ अनुगृह्णन्तु भवन्तः।

पुस्तकसूची - अभ्यासवान्‌ भव, व्याकरणवीधिः, बालकथावली, व्याकरणसौरभम्‌।

विनीतः

(x) ______

                                                     मञ्जूषा

पुस्तकानि, सन्ति, निवेदनम्‌, सेवायाम्‌, तेषु, सन्दर्भे, पुस्तकानाम्‌, समीपे, संलग्ना, अक्षतः।
Concept: undefined - undefined
Chapter:
[5]3
[5]3.i

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

                                                       मञ्जूषा

विपण्याः, हस्ते, जनाः, स्यूतः, कण्डोलः, आपणिकः, मापनम्‌, महिला, शिरसि, जनसम्मर्दः, क्रीणाति, शाकानि, फलानि, भ्रमन्ति।
Concept: undefined - undefined
Chapter:
अथवा
[5]3.ii

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेद लिखत -

"मर्यादापुरुषोत्तमः श्रीरामः”

                                                  मञ्जूषा

अयोध्यायाम्‌, सर्वदा, पालयति, धर्मज्ञः, सत्यप्रियः, आसीत्‌, जानाः, तस्य, जपम्‌, अभवत्‌, नाम्नः, नियमान्‌, ऋषयः, मुनयः, जन्म।
Concept: undefined - undefined
Chapter:
[5]4 | अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्‌)
[1]4.i

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

माता पिता देवता के समान होते है।

Parents are like Gods.

Concept: undefined - undefined
Chapter:
[1]4.ii

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

आत्मसम्मान ही सबसे बड़ी सम्पत्ति है।

Self-respect is the greatest asset.

Concept: undefined - undefined
Chapter:
[1]4.iii

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

मेरे पिता जी सुबह कार्यालय जाते है।

My father goes to office in the morning.

Concept: undefined - undefined
Chapter:
[1]4.iv

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

कल मेरे सभी मित्र मेरे घर आये थे।

Yesterday all my friends came to my house.

Concept: undefined - undefined
Chapter:
[1]4.v

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

कल हम सब खेलने जायेंगे।

Tomorrow we will all go to play.

Concept: undefined - undefined
Chapter:
[1]4.vi

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

 सभी का आदर होना चाहिए।

Everyone should be respected.

Concept: undefined - undefined
Chapter:
[1]4.vii

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

हम सब श्लोक गाते हैं।

We all sing shlokas.

Concept: undefined - undefined
Chapter:
'ग' खण्डः : अनुप्रयुक्तव्याकरणम्‌ (25 अङ्काः)
[4]5 | अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (केवलं प्रश्रचतुष्टयम्‌)
[1]5.i

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- 

त्वया महत्कौतुकम्‌ आवेदितम्‌ यन्मानुषात्‌ अपि बिभेषि।

Concept: undefined - undefined
Chapter:
[1]5.ii

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- 

अस्ति देउलाख्यः + ग्रामः

Concept: undefined - undefined
Chapter:
[1]5.iii

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- 

मूर्खाश्च मूर्खः सङ्गमनुव्रजन्ति।

Concept: undefined - undefined
Chapter:
[1]5.iv

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- 

विनिपातो न वः कश्चित्‌ + दृश्यते

Concept: undefined - undefined
Chapter:
[1]5.v

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- 

तोयैः + अल्पैः अपि करुणया भीमभानौ निदाघे।

Concept: undefined - undefined
Chapter:
[4]6 | अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्रचतुष्टयम्‌)
[1]6.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

खगकुल-कलरवैः गुञ्जितं वनदेशम्‌।

कलरवैर्गुञ्जितम्‌

कलरवैगुञ्जितम्‌

कलरवगुञ्जितम्‌

कलरवैरगुञ्जितम्‌

Concept: undefined - undefined
Chapter:
[1]6.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।

काकः इव चेष्टा यस्य सः 

काकस्य चेष्टा

काकः चेष्टः

काकः चेष्टः इव

Concept: undefined - undefined
Chapter:
[1]6.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

वाचि पटुः धैर्यवान्‌ मन्री सभायामप्यकातरः।

वाचिपटुः 

वाक्पटुः

वाच्पटुः 

वाच पटुः

Concept: undefined - undefined
Chapter:
Advertisements
[1]6.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

प्रस्तरतले लताश्च तरवश्च गुल्माश्च नो भवन्तु पिष्टाः।

लतातरुगुल्मा

लताः तरुः गुल्मा

लतातरुगुल्म 

लतातरुगुल्माः

Concept: undefined - undefined
Chapter:
[1]6.v

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

सव्यङ्ग्यम्‌ अरे अहिभुक्‌! नृत्यातिरिक्तं का तव विशेषता?

व्यङ्ग्ये सहितम्‌ 

व्यङ्ग्येन सहितम्‌

व्यङ्ग्यात्‌ सहितम्‌

व्यङ्ग्याय सहितम्‌

Concept: undefined - undefined
Chapter:
[4]7 | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्रचतुष्टयम्‌)
[1]7.i

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

सा निजबुद्धया व्याघ्रस्य भयात्‌ विमुक्ता

विमुक्त + तल्‌

विमुक्त + ङीप्‌

विमुक्त + टाप्‌ 

विमुक्त + ठक्‌

Concept: undefined - undefined
Chapter:
[1]7.ii

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

सामाजिकं कार्यं सर्वे कुर्वन्तु।

समाज + ठक्‌ 

समाज + त्व

समाज + ङीप्‌

समाज + इक्‌

Concept: undefined - undefined
Chapter:
[1]7.iii

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

त्वं मीनान्‌ क्रूर + तल्‌ भक्षयसि।

क्रूरताम्‌ 

क्रूरतया

क्रूरतायाम्‌ 

क्रूरतायाः

Concept: undefined - undefined
Chapter:
[1]7.iv

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

तदेव महात्मानः सम + त्व इति तथ्यतः आहुः।

समत्व 

समता

समताम्‌ 

समत्वम्‌

Concept: undefined - undefined
Chapter:
[1]7.v

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

बुद्धिमत्‌ + ङीप्‌ पुतरद्वयोपेता पितुः गृहं प्रति चलिता।

बुद्धिमती 

बुद्धिमत्‌

बुद्धिमतीप्‌ 

बुद्धिमतीम्‌

Concept: undefined - undefined
Chapter:
[3]8 | वाच्यानुसारम्‌ उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत - (केवलं प्रश्नत्रयम्‌)
[1]8.i

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

अयि शुभे! किम्‌ एवं ______ रुद्यते?

त्वम्‌

त्वया

त्वाम्‌

तव

Concept: undefined - undefined
Chapter:
[1]8.ii

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

भोः वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं ______?

रुद्ये

रुद्यते

रोदिमि 

रोदिवः

Concept: undefined - undefined
Chapter:
[1]8.iii

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

सः दीन इति जानन्नपि सः कृषकः ______ पीडयति।

तौ

तेन

सः

तम्‌

Concept: undefined - undefined
Chapter:
[1]8.iv

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

किम्‌ एतत्‌ भवता न ______?

दृश्यते 

पश्यति

दृश्ये 

दृश्यसे

Concept: undefined - undefined
Chapter:
[4]9 | कालबोधकशब्दैः अधोलिखित-दिनचर्या पूरयत - (केवलं प्रश्नचतुष्टयम्‌)
[1]9.i

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

ब्रह्मचारी ब्रह्मुहूर्ते ______ 4:15 जागरणं करोति।

Concept: undefined - undefined
Chapter:
[1]9.ii

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

 सः ______ 4:45 यौगिकक्रियां करोति।

Concept: undefined - undefined
Chapter:
[1]9.iii

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

पश्चात्‌ सः स्नात्वा ______ 5:30 उपासनां करोति।

Concept: undefined - undefined
Chapter:
[1]9.iv

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तदनन्तरं ______ 6:00 वेदपारायणं करोति।

Concept: undefined - undefined
Chapter:
[1]9.v

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

सः ______ 8:15 अल्पाहारं करोति।

Concept: undefined - undefined
Chapter:
[3]10 | मञ्जूषायां प्रद्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्‌)
[1]10.i

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

______ भवता मृणालपटली भुक्ता।

अद्य

ह्यः

अपि

यत्र

Concept: undefined - undefined
Chapter:
[1]10.ii

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

अस्माकं परीक्षा ______ अस्ति।

अद्य

ह्यः

अपि

यत्र

Concept: undefined - undefined
Chapter:
[1]10.iii

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

______ विद्यालये कार्यक्रमः आसीत्‌।

अद्य

ह्यः

अपि

यत्र

Concept: undefined - undefined
Chapter:
Advertisements
[1]10.iv

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

मां विहाय कथमन्यः कः ______ राजा भवितुम्‌ अर्हति?

अद्य

ह्यः

अपि

यत्र

Concept: undefined - undefined
Chapter:
[3]11 | अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत - (केवलं प्रश्नत्रयम्‌)
[1]11.i

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

त्वं सर्वे एव मे प्रियाः?

युवाम्‌ 

यूयम्‌

सः

तौ

Concept: undefined - undefined
Chapter:
[1]11.ii

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

महर्षिवाल्मीकिः उपनयन-उपदेशस्य आवयोः गुरः अस्ति।

उपदेशेन 

उपदेशाय

उपदेशयोः 

उपदेशान्‌

Concept: undefined - undefined
Chapter:
[1]11.iii

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

सा कुपिता एवं भणसि

भणतः 

भणामि

भणति 

भणन्ति

Concept: undefined - undefined
Chapter:
[1]11.iv

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

भयङ्करः व्याघ्रमारी तूर्णं धाविता।

भयङ्कराः

भयङ्करम्‌

भयङ्कराम्‌ 

भयङ्करा

Concept: undefined - undefined
Chapter:
'घ' खण्डः : पठितावबोधनम्‌ (30 अङ्काः)
[5]12

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -

आदेशं प्राप्य उभौ प्राचलताम्‌। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। स भारवेदनया कन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच 'रे दुष्ट! तस्मिन्‌ दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन्‌ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति प्रोच्य उच्चैः अहसत्‌। यथाकथञ्चित्‌ उभौ शवमानीय एकस्मिन्‌ चत्वरे स्थापितवन्तौ।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) अभियुक्तः कया क्रन्दति स्म?

(ख) अभियुक्तः कीदृशः आसीत्‌?

(ग) कीदृशं देहं वहन्तौ तौ प्रस्थितौ?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

(क) मुदितः आरक्षी अभियुक्तं किम्‌ उवाच?

(ख) उभौ शवं कुत्र स्थापितवन्तौ?

(ग) कीदृशस्य शवस्य वहनं दुष्करम्‌ आसीत्‌?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

(क) 'दुःखी' इत्यस्य किं विपर्ययपदम्‌ अत्र प्रयुक्तम्‌?

(ख) 'मृतशरीरस्य, इत्यस्य पर्यायपदं गद्यांशात्‌ चित्वा लिखत।

(ग) 'प्राचलताम्‌' क्रियापदस्य कर्तृपदं लिखत।

Concept: undefined - undefined
Chapter:
[5]13

अधोलिखितं पद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -

अवक्रता यथा चित्ते तथा वाचि भवेद्‌ यदि।

तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

त्यक्त्वा धर्मप्रदां वाचं परषां योऽभ्युदीरयेत्‌।

परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

(क) चित्ते वाचि च का भवेत्‌?

(ख) कः परुषां वाचं वदति?

(ग) तदेव समत्वम्‌ इति के आहुः?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)         2

(क) कः अपक्वं फलं भुङ्क्ते?

(ख) समत्वं किं भवति?

(ग) वाचि कीदृशी अवक्रता भवेत्‌?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

(क) 'आहुः' इति क्रियापदस्य कर्तृपदं किम्‌?

(ख) 'वक्रता' इति पदस्य विलोमपदं श्लोकात्‌ चित्वा लिखत।

(ग) 'मनसि' इति पदस्य पर्यायपदं श्लोकात्‌ चित्वा लिखत।

Concept: undefined - undefined
Chapter:
[5]14

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ)
विदूषकः इत इत आर्यौ!
कुशलवौ  (रामम्‌ उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः 

युष्मदर्शनात्‌ कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्रस्य भाजनम्‌ एव, न पुनरतिथिजनसमुचितस्य कण्टाश्लेषस्य। (परिष्वज्य) अहो हदयग्राही स्पर्शः।

(आसनार्धमुपवेशयति)

उभौ  राजासनं खल्वेतत्‌, न युक्तमध्यासितुम्‌।
रामः सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्‌। (अङ्कमुपवेशयति)
उभौ  (अनिच्छां नाटयतः) राजन्‌! अलमतिदाक्षिण्येन।
रामः 

अलमतिशालीनतया।

भवति शिशुजनो वयोऽनुरोधाद्‌ गुणमहतामपि लालनीय एव। व्रजति हिमकरोऽपि बालभावात्‌ पशुपति-मस्तक-केतकच्छदत्वम्‌॥

रामः  एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता?
लवः  भगवन्‌ सहस्रदीधितिः।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) कुशलवयोः मार्गं कः निर्दिशति?

(ख) कौ अनिच्छां नाटयतः?

(ग) कुशलवयोः वंशस्य कर्ता कः?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

(क) रामः कथं वंशपरिचयं पृच्छति?

(ख) कुशलवौ रामम्‌ उपसृत्य प्रणम्य च किं पृच्छतः?

(ग) हिमकरः कस्मात्‌ भावात्‌ पशुपतेः मस्तके व्रजति?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)         2

(क) 'निर्गच्छतः' इति पदस्य विपर्ययपदं नाट्यांशात्‌ चित्वा लिखत।

(ख) 'ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ।' अत्र कर्तृपदं किम्‌?

(ग) 'समीपं गत्वा' इत्यस्य पर्यायपदं किं प्रयुक्तम्‌?

Concept: undefined - undefined
Chapter:
[4]15 | रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं प्रश्नचतुष्टयम्‌)
[1]15.i

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

हिमकरः बालभावात्‌ पशुपतेः मस्तके व्रजति।

Concept: undefined - undefined
Chapter:
[1]15.ii

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

गजः वन्यपशून्‌ तुदन्तं शुण्डेन पोथयित्वा मारयति।

Concept: undefined - undefined
Chapter:
[1]15.iii

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।

Concept: undefined - undefined
Chapter:
[1]15.iv

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्‌।

Concept: undefined - undefined
Chapter:
[1]15.v

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

दुर्वहमत्र जीवितं जातं प्रकृतिः एव शरणम्‌।

Concept: undefined - undefined
Chapter:
[4]16
[4]16.i

मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -

तोयैरल्पैरपि करुणया भीमभानौ निदाघे

मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।

सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां

धारासारानपि विकिरता विश्वतो वारिदेन॥

अन्वयः - हे मालाकार! (i) ______ निदाघे अल्पैः तोयैः अपि (ii) ______ करुणया अस्य तरोः या पुष्टिः व्यरचि। वाराम्‌ (iii) ______ विश्वतः धारासारान्‌ अपि विकिरता वारिदेन इह (iv) ______ सा (पुष्टिः) किम्‌ शक्या।

                      मञ्जूषा

भवता, भीमभानौ, जनयितुम्‌, प्रावृषेण्येन।
Concept: undefined - undefined
Chapter:
अथवा
[4]16.ii

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -

सम्पत्तौ च विपत्तौ च महतामेकरूपता।

उदये सविता रक्तो रक्तश्चास्तमये तथा॥

भावार्थ - अस्य श्लोकस्य भावः अस्ति यत्‌ यथा (i) ______ उदये समये रक्तः भवति, सः सूर्यः (ii) ______ समये अपि रक्तः भवति, तथैव महान्तः सज्जनाः सम्पत्तौ (iii)  ______ सति अपि शान्ताः भवन्ति एवमेव विपत्तौ आगते अपि ते (iv) ______ तिष्ठन्ति विचलिताः न भवन्ति।

              मञ्जूषा

अस्ते, सूर्यः, शान्ताः, आगते।
Concept: undefined - undefined
Chapter:
[4]17

अधोलिखित-कथांशं समुचित-क्रमेण लिखत -

(क) व्याघ्रोऽपि सहसा नष्टः गलबद्धश्रृगालकः।

(ख) जम्बुककृतोत्साहाद्‌ व्याघ्रात्‌ कथं मुच्यताम्‌?

(ग) परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच।

(घ) श्रृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात्‌ दृष्ट्वा बुद्धिमती चिन्तितवती।

(ङ) अतएव उच्यते-बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।

(च) यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्‌।

(छ) सः व्याघ्रः तथा कृत्वा काननं ययौ।

(ज) एवं प्रकारेण बुद्धिमती व्याघ्रजाद्‌ भयात्‌ पुनरपि मुक्ताऽभवत्‌।

Concept: undefined - undefined
Chapter:
[3]18 | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत- (केवलं प्रश्नत्रयम्‌)
[1]18.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

विद्वांसः लोकेस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।

नेत्रवन्तः 

धनवन्तः

ज्ञानवन्तः 

विद्यावन्तः

Concept: undefined - undefined
Chapter:
[1]18.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

सा पुत्रौ चपेटया प्रहत्य जगाद

गदति 

अरोदित्‌

उक्तवती 

अहसत्‌

Concept: undefined - undefined
Chapter:
[1]18.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

वायुमण्डलं भृशं दुषितम्‌।

दूरम्‌ 

अत्यधिकम्‌

न्यूनम्‌ 

किञ्चित्‌

Concept: undefined - undefined
Chapter:
[1]18.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात्‌।

निस्सरणम्‌ 

धरायाम्‌

स्वर्गे 

प्रकृत्याम्‌

Concept: undefined - undefined
Chapter:

Other Solutions

































Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

CBSE previous year question papers Class 10 Sanskrit with solutions 2024 - 2025

     CBSE Class 10 question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our CBSE Class 10 question paper 2025 serve as a catalyst to prepare for your Sanskrit board examination.
     Previous year Question paper for CBSE Class 10 -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.

How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×