हिंदी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - त्वं मीनान्‌ क्रूर + तल्‌ भक्षयसि। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

त्वं मीनान्‌ क्रूर + तल्‌ भक्षयसि।

विकल्प

  • क्रूरताम्‌ 

  • क्रूरतया

  • क्रूरतायाम्‌ 

  • क्रूरतायाः

MCQ

उत्तर

क्रूरतया

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×