हिंदी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - तदेव महात्मानः सम + त्व इति तथ्यतः आहुः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

तदेव महात्मानः सम + त्व इति तथ्यतः आहुः।

विकल्प

  • समत्व 

  • समता

  • समताम्‌ 

  • समत्वम्‌

MCQ

उत्तर

समत्वम्‌

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×