Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
बुद्धिमत् + ङीप् पुतरद्वयोपेता पितुः गृहं प्रति चलिता।
विकल्प
बुद्धिमती
बुद्धिमत्
बुद्धिमतीप्
बुद्धिमतीम्
MCQ
उत्तर
बुद्धिमती
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?