मराठी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - बुद्धिमत्‌ + ङीप्‌ पुतरद्वयोपेता पितुः गृहं प्रति चलिता। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

बुद्धिमत्‌ + ङीप्‌ पुतरद्वयोपेता पितुः गृहं प्रति चलिता।

पर्याय

  • बुद्धिमती 

  • बुद्धिमत्‌

  • बुद्धिमतीप्‌ 

  • बुद्धिमतीम्‌

MCQ

उत्तर

बुद्धिमती 

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×