English

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - बुद्धिमत्‌ + ङीप्‌ पुतरद्वयोपेता पितुः गृहं प्रति चलिता। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

बुद्धिमत्‌ + ङीप्‌ पुतरद्वयोपेता पितुः गृहं प्रति चलिता।

Options

  • बुद्धिमती 

  • बुद्धिमत्‌

  • बुद्धिमतीप्‌ 

  • बुद्धिमतीम्‌

MCQ

Solution

बुद्धिमती 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×