Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
बुद्धिमत् + ङीप् पुतरद्वयोपेता पितुः गृहं प्रति चलिता।
Options
बुद्धिमती
बुद्धिमत्
बुद्धिमतीप्
बुद्धिमतीम्
MCQ
Solution
बुद्धिमती
shaalaa.com
Is there an error in this question or solution?