Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
सा निजबुद्धया व्याघ्रस्य भयात् विमुक्ता।
विकल्प
विमुक्त + तल्
विमुक्त + ङीप्
विमुक्त + टाप्
विमुक्त + ठक्
MCQ
उत्तर
विमुक्त + टाप्
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?