Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
सा निजबुद्धया व्याघ्रस्य भयात् विमुक्ता।
पर्याय
विमुक्त + तल्
विमुक्त + ङीप्
विमुक्त + टाप्
विमुक्त + ठक्
MCQ
उत्तर
विमुक्त + टाप्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?