Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
सामाजिकं कार्यं सर्वे कुर्वन्तु।
पर्याय
समाज + ठक्
समाज + त्व
समाज + ङीप्
समाज + इक्
MCQ
उत्तर
समाज + ठक्
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?