Advertisements
Advertisements
प्रश्न
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -
सम्पत्तौ च विपत्तौ च महतामेकरूपता। उदये सविता रक्तो रक्तश्चास्तमये तथा॥ |
भावार्थ - अस्य श्लोकस्य भावः अस्ति यत् यथा (i) ______ उदये समये रक्तः भवति, सः सूर्यः (ii) ______ समये अपि रक्तः भवति, तथैव महान्तः सज्जनाः सम्पत्तौ (iii) ______ सति अपि शान्ताः भवन्ति एवमेव विपत्तौ आगते अपि ते (iv) ______ तिष्ठन्ति विचलिताः न भवन्ति।
मञ्जूषा
अस्ते, सूर्यः, शान्ताः, आगते। |
रिक्त स्थान भरें
उत्तर
भावार्थ - अस्य श्लोकस्य भावः अस्ति यत् यथा (i) सूर्यः उदये समये रक्तः भवति, सः सूर्यः (ii) अस्ते समये अपि रक्तः भवति, तथैव महान्तः सज्जनाः सम्पत्तौ (iii) आगते सति अपि शान्ताः भवन्ति एवमेव विपत्तौ आगते अपि ते (iv) शान्ताः तिष्ठन्ति विचलिताः न भवन्ति।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?