Advertisements
Advertisements
प्रश्न
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -
तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः। सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां धारासारानपि विकिरता विश्वतो वारिदेन॥ |
अन्वयः - हे मालाकार! (i) ______ निदाघे अल्पैः तोयैः अपि (ii) ______ करुणया अस्य तरोः या पुष्टिः व्यरचि। वाराम् (iii) ______ विश्वतः धारासारान् अपि विकिरता वारिदेन इह (iv) ______ सा (पुष्टिः) किम् शक्या।
मञ्जूषा
भवता, भीमभानौ, जनयितुम्, प्रावृषेण्येन। |
रिक्त स्थान भरें
उत्तर
अन्वयः - हे मालाकार! (i) भीमभानौ निदाघे अल्पैः तोयैः अपि (ii) भवता करुणया अस्य तरोः या पुष्टिः व्यरचि। वाराम् (iii) प्रावृषेण्येन विश्वतः धारासारान् अपि विकिरता वारिदेन इह (iv) जनयितुम् सा (पुष्टिः) किम् शक्या।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?