Advertisements
Advertisements
प्रश्न
अधोलिखित-कथांशं समुचित-क्रमेण लिखत -
(क) व्याघ्रोऽपि सहसा नष्टः गलबद्धश्रृगालकः।
(ख) जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्?
(ग) परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच।
(घ) श्रृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती।
(ङ) अतएव उच्यते-बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।
(च) यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्।
(छ) सः व्याघ्रः तथा कृत्वा काननं ययौ।
(ज) एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
उत्तर
(क) यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्।
(ख) सः व्याघ्रः तथा कृत्वा काननं ययौ।
(ग) श्रृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती।
(घ) जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्?
(ङ) परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच।
(च) व्याघ्रोऽपि सहसा नष्टः गलबद्धश्रृगालकः।
(छ) एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्।
(ज) अतएव उच्यते-बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।