हिंदी

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत - ______ भवता मृणालपटली भुक्ता। - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

______ भवता मृणालपटली भुक्ता।

विकल्प

  • अद्य

  • ह्यः

  • अपि

  • यत्र

MCQ
रिक्त स्थान भरें

उत्तर

यत्र भवता मृणालपटली भुक्ता।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×