Advertisements
Advertisements
प्रश्न
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत -
"मर्यादापुरुषोत्तमः श्रीरामः”
मञ्जूषा
अयोध्यायाम्, सर्वदा, पालयति, धर्मज्ञः, सत्यप्रियः, आसीत्, जानाः, तस्य, जपम्, अभवत्, नाम्नः, नियमान्, ऋषयः, मुनयः, जन्म। |
उत्तर
"मर्यादापुरुषोत्तमः श्रीरामः”
मर्यादापुरुषोत्तमः श्रीरामः अयोध्यायाम् जन्म अभवत्। सः सत्यप्रियः धर्मज्ञश्च आसीत्। तस्य नाम्नः महत्त्वं अत्यधिकम् आसीत्, यतः तस्य नामस्य जपं ऋषयः मुनयः च सर्वदा कुर्वन्ति स्म। श्रीरामः नियमान् पालयन् सततं धर्ममार्गे स्थितवान्। तस्य चरित्रं धर्मस्य आदर्शः आसीत्, यतः सः केवलं नियमप्रियः आसीत् न तु नियमेषु कठोरः। तस्य शासनकालः न्याययुक्तः आसीत्, अयोध्यायाः जानाः तं सर्वदा पूज्यन्ति स्म। श्रीरामस्य जीवनम् आदर्शं धर्मराजस्य रूपेण ख्यातम् आसीत्, यतः सः कदापि स्वधर्मं न परित्यज्य धर्मं पालयति स्म।
तस्य जीवनं मर्यादायाः उच्चतमं दृष्टान्तं दर्शयति, यतः श्रीरामः न केवलं उत्तमः राजा अपितु उत्तमः पुत्रः, पितुः वचनं पालनाय वनवासं गतवान्। श्रीरामस्य धैर्यं, शीलं, करुणा च सम्पूर्णं जगतः प्रेरणामूलं भवति। अयोध्यायां जानाः तस्य कथासु श्रोतारः सन्ति, यतः सः सर्वेषां प्रियः आसीत्।