मराठी

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेद लिखत - "मर्यादापुरुषोत्तमः श्रीरामः” मञ्जूषा अयोध्यायाम्‌, सर्वदा, पालयति - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेद लिखत -

"मर्यादापुरुषोत्तमः श्रीरामः”

                                                  मञ्जूषा

अयोध्यायाम्‌, सर्वदा, पालयति, धर्मज्ञः, सत्यप्रियः, आसीत्‌, जानाः, तस्य, जपम्‌, अभवत्‌, नाम्नः, नियमान्‌, ऋषयः, मुनयः, जन्म।
लेखन कौशल्य

उत्तर

"मर्यादापुरुषोत्तमः श्रीरामः”

मर्यादापुरुषोत्तमः श्रीरामः अयोध्यायाम्‌ जन्म अभवत्। सः सत्यप्रियः धर्मज्ञश्च आसीत्। तस्य नाम्नः महत्त्वं अत्यधिकम्‌ आसीत्, यतः तस्य नामस्य जपं ऋषयः मुनयः च सर्वदा कुर्वन्ति स्म। श्रीरामः नियमान्‌ पालयन्‌ सततं धर्ममार्गे स्थितवान्। तस्य चरित्रं धर्मस्य आदर्शः आसीत्, यतः सः केवलं नियमप्रियः आसीत्‌ न तु नियमेषु कठोरः। तस्य शासनकालः न्याययुक्तः आसीत्, अयोध्यायाः जानाः तं सर्वदा पूज्यन्ति स्म। श्रीरामस्य जीवनम्‌ आदर्शं धर्मराजस्य रूपेण ख्यातम्‌ आसीत्‌, यतः सः कदापि स्वधर्मं न परित्यज्य धर्मं पालयति स्म।

तस्य जीवनं मर्यादायाः उच्चतमं दृष्टान्तं दर्शयति, यतः श्रीरामः न केवलं उत्तमः राजा अपितु उत्तमः पुत्रः, पितुः वचनं पालनाय वनवासं गतवान्। श्रीरामस्य धैर्यं, शीलं, करुणा च सम्पूर्णं जगतः प्रेरणामूलं भवति। अयोध्यायां जानाः तस्य कथासु श्रोतारः सन्ति, यतः सः सर्वेषां प्रियः आसीत्।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×