Advertisements
Advertisements
प्रश्न
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -
मञ्जूषा
विपण्याः, हस्ते, जनाः, स्यूतः, कण्डोलः, आपणिकः, मापनम्, महिला, शिरसि, जनसम्मर्दः, क्रीणाति, शाकानि, फलानि, भ्रमन्ति। |
लेखन कौशल्य
उत्तर
- महिला विपण्याः मध्ये शाकानि फलानि च क्रीणाति।
- आपणिकः हस्ते मापनं धारयति।
- कण्डोलं शिरसि धारयन् जनाः विपण्यां भ्रमन्ति।
- विपण्यां जनसम्मर्दः दृश्यते।
- एकः पुरुषः स्यूतः हस्ते गृहीत्वा गच्छति।
एवं चित्रं विपण्याः जीवनस्य दर्शनं करोति।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?