मराठी

भवान्‌ अक्षतः। भवतः संस्कृतपठने रुचिः। भवान्‌ कानिचन पुस्तकानि क्रेतुम्‌ इच्छति। अतः प्रकाशकाय अधोलिखितं पत्रं मञ्जूषाप्रदतपदैः पूरयित्वा पुनः लिखत - मथुरातः दिनाङ्कः ______ (i) - Sanskrit

Advertisements
Advertisements

प्रश्न

भवान्‌ अक्षतः। भवतः संस्कृतपठने रुचिः। भवान्‌ कानिचन पुस्तकानि क्रेतुम्‌ इच्छति। अतः प्रकाशकाय अधोलिखितं पत्रं मञ्जूषाप्रदतपदैः पूरयित्वा पुनः लिखत -

मथुरातः

दिनाङ्कः ______

(i) ______

प्रकाशन-प्रबन्धक-महोदयाः!
रा.शै.अनु.प्र परिषद्‌, नई दिल्ली

विषयः - पुस्तकक्रयणस्य (ii) ______।

मान्यवर!

सविनयं (iii) ______ अस्ति यत्‌ मम संस्कृत-संस्कृति-आधारितानां (iv) ______ पठने अधिका रुचिः वर्तते। मम (v) ______ भवतां प्रकाशितानां पुस्तकानां केचन सञ्चाः (vi) ______। भवद्भिः संस्कृत-परीक्षा दृष्ट्या कानिचन व्याकरण-पुस्तकानि, बालमनोविनोदनाय कथापुस्तकानि च प्रकाशितानि सन्ति। (vii) ______ पुस्तकेषु अहं कानिचन पुस्तकानि वाञ्छामि। तेषां सूची अधः (viii) ______ अस्ति।

कृपया (ix) ______ पत्रालयमाध्यमेन सम्प्रेष्य माम्‌ अनुगृह्णन्तु भवन्तः।

पुस्तकसूची - अभ्यासवान्‌ भव, व्याकरणवीधिः, बालकथावली, व्याकरणसौरभम्‌।

विनीतः

(x) ______

                                                     मञ्जूषा

पुस्तकानि, सन्ति, निवेदनम्‌, सेवायाम्‌, तेषु, सन्दर्भे, पुस्तकानाम्‌, समीपे, संलग्ना, अक्षतः।
लेखन कौशल्य

उत्तर

मथुरातः

दिनाङ्कः 16-10-2024

(i) सेवायाम्‌

प्रकाशन-प्रबन्धक-महोदयाः!
रा.शै.अनु.प्र परिषद्‌, नई दिल्ली

विषयः - पुस्तकक्रयणस्य (ii) सन्दर्भे

मान्यवर!

सविनयं (iii) निवेदनम्‌ अस्ति यत्‌ मम संस्कृत-संस्कृति-आधारितानां (iv) पुस्तकानाम्‌ पठने अधिका रुचिः वर्तते। मम (v) समीपे भवतां प्रकाशितानां पुस्तकानां केचन सञ्चाः (vi) सन्ति। भवद्भिः संस्कृत-परीक्षा दृष्ट्या कानिचन व्याकरण-पुस्तकानि, बालमनोविनोदनाय कथापुस्तकानि च प्रकाशितानि सन्ति। (vii) तेषु पुस्तकेषु अहं कानिचन पुस्तकानि वाञ्छामि। तेषां सूची अधः (viii) संलग्ना अस्ति।

कृपया (ix) पुस्तकानि पत्रालयमाध्यमेन सम्प्रेष्य माम्‌ अनुगृहन्तु भवन्तः।

पुस्तकसूची - अभ्यासवान्‌ भव, व्याकरणवीधिः, बालकथावली, व्याकरणसौरभम्‌।

विनीतः

(x) अक्षतः

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×