English

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - मञ्जूषा विपण्याः, हस्ते, जनाः, स्यूतः, कण्डोलः, आपणिकः, मापनम्‌, महिला, शिरसि, जनसम्मर्दः, क्रीणाति - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

                                                       मञ्जूषा

विपण्याः, हस्ते, जनाः, स्यूतः, कण्डोलः, आपणिकः, मापनम्‌, महिला, शिरसि, जनसम्मर्दः, क्रीणाति, शाकानि, फलानि, भ्रमन्ति।
Writing Skills

Solution

  1. महिला विपण्याः मध्ये शाकानि फलानि च क्रीणाति।
  2. आपणिकः हस्ते मापनं धारयति।
  3. कण्डोलं शिरसि धारयन् जनाः विपण्यां भ्रमन्ति।
  4. विपण्यां जनसम्मर्दः दृश्यते।
  5. एकः पुरुषः स्यूतः हस्ते गृहीत्वा गच्छति।

एवं चित्रं विपण्याः जीवनस्य दर्शनं करोति।

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×