हिंदी

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं विशम्य मुदित आरक्षी तमुवाच - 'रे दुष्ट। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं विशम्य मुदित आरक्षी तमुवाच - 'रे दुष्ट। तस्मिन्‌ दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन्‌ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति प्रोच्य उच्चै: अहसत्‌। यथाकथञ्चिद उभौ शवमानीय चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत, स शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्‌ मान्यवर। एतेन आरक्षिणा अध्वनि यदुक्तं तद्‌ वर्णयामि, 'त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन्‌ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति।

(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्‌)             1

  1. अभियुक्तः कया क्रन्दति स्म?
  2. कः उच्चैः अहसत्‌?
  3. उभौ शवमानीय कुत्र स्थापितवन्तौ?

(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

  1. क्रन्दनं निशम्य मुदितः आरक्षी किम्‌ उवाच?
  2. केन पुनस्तौ घटनायः विषये वक्तुमादिष्टौ?
  3. यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा किम्‌ आश्चर्यमघटत?
आकलन

उत्तर

(अ) 

  1. भारवेदनया 
  2. आरक्षी 
  3. चत्वरे

(ब) 

  1. कुन्दनं निशम्य मुदितः आरक्षी उवाच-यत्‌-तस्मिन्‌ दिने त्वयाऽहं चोरितायाः मञ्जूषायाः वारितः। इदानीं निजकृत्यस्य फलं भुड्क्ष्व। अस्मिन्‌ चौर्य अभियोगे वर्षत्रयस्यय कारादण्डं लप्स्यसे' इति।
  2. न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।
  3. यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा एतत्‌ आश्चर्यमघटत सः शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्‌।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×