Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं विशम्य मुदित आरक्षी तमुवाच - 'रे दुष्ट। तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चिद उभौ शवमानीय चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत, स शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् मान्यवर। एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि, 'त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 1
- अभियुक्तः कया क्रन्दति स्म?
- कः उच्चैः अहसत्?
- उभौ शवमानीय कुत्र स्थापितवन्तौ?
(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- क्रन्दनं निशम्य मुदितः आरक्षी किम् उवाच?
- केन पुनस्तौ घटनायः विषये वक्तुमादिष्टौ?
- यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा किम् आश्चर्यमघटत?
Comprehension
Solution
(अ)
- भारवेदनया
- आरक्षी
- चत्वरे
(ब)
- कुन्दनं निशम्य मुदितः आरक्षी उवाच-यत्-तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः वारितः। इदानीं निजकृत्यस्य फलं भुड्क्ष्व। अस्मिन् चौर्य अभियोगे वर्षत्रयस्यय कारादण्डं लप्स्यसे' इति।
- न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।
- यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा एतत् आश्चर्यमघटत सः शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्।
shaalaa.com
Is there an error in this question or solution?