English Medium
Hindi Medium
Academic Year: 2021-2022
Date & Time: 7th May 2022, 10:30 am
Duration: 2h
Advertisements
General Instructions:
Read the following instructions carefully and follow:
- This question paper contains three sections: Unseen Passage, Writing Skill and Text-books.
- Section A (Unseen Passage) contains four parts and attempt all parts with choice as given there, based on specific instructions given in the question itself.
- Section B (Writing Skill) contains three questions. Attempt all three questions based on specific instructions given in the question itself.
- Section C (Text-books Based Questions) contains five main questions with choice as given there, as per the instructions given in the question itself.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
"चलभाषियन्त्रम्" वर्तमानयुगस्य जीवनम् एव वर्तते। अस्य मुख्यं प्रयोजनं दूरस्थेन जनेन सह वार्तालापः इति, परम् अद्य अस्माकं जीवनशैली एव अनेन पूर्णतया प्रभाविता वर्तते। अधुना अनेन केवलं वार्ता एव न भवति अपितु वार्तया सहैव वयं प्रियजनं द्रष्टुम् अपि सक्षमाः। अपि च ईमेल-फेसबुक-व्हाटसएप-माध्यमैः वार्ता सुकरा भवति। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव जनाः सरलतया वाहनं प्राप्नु वन्ति। यदि कदापि वयं मार्ग विस्मरामः तदा उचितं मार्ग प्रदर्शयितुम् अपि इदम् श्रेयस्करम्। नं केवलमेतदेव अपितु एतत् यन्त्रं विभिन्नाभिः क्रीडाभिः मनोरञ्जनं चापि करोति, अतः बालाः, वृद्धा, युवकाः सर्वे एव एतस्य यन्त्रस्य दासाः अभवन्। अधुना तु इदं यन्त्रं मित्रं, विद्यालयः, मार्गदर्शकः च सर्वमपि अभवत्। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- वर्तमानयुगस्य जीवनम् किं वर्तते?
- के सरलतया वाहनं प्राप्नुवन्ति?
- एतत् यन्त्रं काभिः मनोरञ्जनं चापि करोति?
(ब) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) 4
- अद्य चलभाषियन्त्रेण का प्रभाविता वर्तते?
- अधुना वार्ता कैः सुकरा भवति?
- के एतस्य यन्त्रस्य दासाः अभवन्?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(द) यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) 3
- 'करोति' इत्यस्याः क्रियायाः कर्तृपदं किम्?
- 'सुकरा' इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत्।
- 'हितकरम्' इत्यस्य पदस्य कः पर्यायः अत्र आगतः?
- अनुच्छेदे 'कठिनतयो' पदस्य कः विपर्ययः आगतः?
Chapter:
भवान् देवांशः। रामायणं पठनाय मित्रम् अक्षतं प्रोत्साहितं कर्तुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु।
76, हरिमार्गम्
(i) ______
दिनाङ्कः ______
प्रिय मित्र (ii) ______
नमोनमः।
अत्र (iii) ______ तत्रास्तु। गतसप्ताहे मम (iv) ______ आसीत्। तस्मिन् अवसरे मम पिता मह्यम् 'रामायणम्' इति (v) ______ उपहाररूपेण दत्तवान। अद्यत्वे अहं तत् पुस्तकं (vi) ______ पठामि। अतः अधुना त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायणं पुस्तकं वस्तुतः (vii) ______ शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) ______ अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते। मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) ______ करोतु अन्यान् च अपि प्रोत्साहितं करोतु। पितृभ्यां मम प्रणामाः।
तब (x) ______।
देवांशः
मञ्जूषा
पुस्तकम्, कुशलम्, अक्षत, सुन्दरनगरात्, जन्मदिवसः, मित्रम्, मनोयोगन, जीवनपद्धति, भक्तिभावनाया, अध्ययनम् |
Chapter:
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखतः
मञ्जूषा
नगरस्य, स्तः, भवनानि, बालौ, उड्डयन्ति, पादपान्, पर्यावरणम्, प्रसन्नौ, पक्षिणः, जलपात्रम्, शुद्धम्, भवेयुः, जागरूकाः, सर्वत्र |
Chapter:
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्यं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
'पर्यावरणम्'
वृक्षाः, वातावरणम्, सन्ति, आक्सीजनं, जीवनवायुः आरोपयेत् हरीतिमा, सर्वत्र, जागरूकाः, संरक्षणम्, वनमहोत्सवः, मान्यते। |
Chapter:
Advertisements
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
लिपिक अपना कार्यं करता है।
Clerk does his work.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
दो किसानों ने खेत जोता था।
Two farmers ploughed the field.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
मैं आलस्य का त्याग करूंगा।
I will leave laziness.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
तुम सब मिलकर गीत बोलो।
You recite song toghether.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
हमें रोज व्यायाम करना चाहिए।
We should exercise daily.
Chapter:
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
सफलता परिश्रम का परिणाम है।
Success is the result of hard work.
Chapter:
Advertisements
अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।
कल मोहन कहाँ था?
Where was Mohan yesterday?
Chapter:
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं विशम्य मुदित आरक्षी तमुवाच - 'रे दुष्ट। तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चिद उभौ शवमानीय चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत, स शवः प्रवारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् मान्यवर। एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि, 'त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 1
- अभियुक्तः कया क्रन्दति स्म?
- कः उच्चैः अहसत्?
- उभौ शवमानीय कुत्र स्थापितवन्तौ?
(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- क्रन्दनं निशम्य मुदितः आरक्षी किम् उवाच?
- केन पुनस्तौ घटनायः विषये वक्तुमादिष्टौ?
- यदा आरक्षिणि निजपक्षं प्रस्तुतवति तदा किम् आश्चर्यमघटत?
Chapter:
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रसीदति। अकारणद्वेषि मनुस्तु यस्य वै, कथं जनस्तं परितोषयिष्यति। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- नरः किम् उद्दिश्य प्रकुप्यति?
- कोपस्य निमित्ते समाप्ते सति किं स जनः प्रसीदति?
- कीदृशं मनः न प्रसीदति?
(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- यः निमित्तमृदिश्य प्रकुप्यति सः कदा प्रसीदति?
- जनाः कीदृशःं जनं परितोषयितुं न शक्नुवन्ति?
- अत्र कस्य अपगमस्य वर्णनम् अस्ति?
Chapter:
अधोलिखितं नाटयांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
वनस्य दृश्यम्। समीपे एवैका नदी अपि वहति। एकः सिंहः विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंह इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एवं तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 1
- कस्य दृश्यम् अस्ति?
- के सिंह तुदन्ति?
- वनस्य समीपे का बहति?
(ब) पूर्णवाक्येन उत्तरतः (केवलं प्रश्नद्वयम्) 2
- यदा सिंहः, विश्राम्यते तदा किम् अभवत्?
- विविधाः पक्षिणः किं दृष्टवां हर्षमिश्रितं कलरवं कुर्वन्ति?
- वनराजः किमर्थं क्रुद्धः अभवत्?
Chapter:
मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत -
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च।। |
अन्वयः - यः (i) ______ श्रेयः प्रभूतानि (ii) ______ च इच्छति, सः (iii) ______ अहितं कर्म (iv) ______ च न कुर्यात्।
मञ्जूषा
कदापि, आत्मनः, सुखानि, परेभ्यः। |
Chapter:
मञ्जूषायाः साहाय्येन प्रदत्तश्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यसमो बन्धुः कृत्वा यं नावसीदति।। |
भावार्थः - अस्य भावोऽस्ति यत् (i) ______ शरीरे स्थितम्, (ii) ______ एव तेषां महान् शत्रुः अस्ति। एवमेव पुरुषार्थ; इव तेषां कोऽपि अन्यः (iii) ______ नास्ति। तं (पुरुषार्थं) कृत्वा (iv) ______ कदापि न दुःखितो भवति।
मञ्जूषा
मानवः, मानवानाम्, बन्धुः, आलस्यम्। |
Chapter:
अधोलिखित-कथांशं समुचित-क्रमेण लिखत -
- वानराः तं तुदन्ति स्म।
- सर्वे प्राणिनः इदं दृष्ट्वा सिंहं राज्ञः पदाय अयोग्यं मन्यन्ते।
- एकः सिंहः सुप्यति स्म।
- सर्वेषां प्राणिनां यथासमयं महत्त्वं विद्यते।
- यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्।
- कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एव राजेति इति निश्चितम् अभवत्।
- सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति।
- ततः प्रकृतिमाता प्रविशति।
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit with solutions 2021 - 2022
Previous year Question paper for CBSE Class 10 -2022 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.