Advertisements
Advertisements
Question
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्यं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत।
'पर्यावरणम्'
वृक्षाः, वातावरणम्, सन्ति, आक्सीजनं, जीवनवायुः आरोपयेत् हरीतिमा, सर्वत्र, जागरूकाः, संरक्षणम्, वनमहोत्सवः, मान्यते। |
Short Answer
Solution
पर्यावरणं जीवनस्य आधारभूतं अंगं अस्ति। वृक्षाः वातावरणे महत्त्वपूर्णं स्थानं ग्रहणन्ति, यः आक्सीजनं जीवनवायुः इति महत्त्वपूर्णं तत्त्वं उत्पद्यन्ते। हरीतिमा सर्वत्र विद्यमानं अस्ति, यत् पर्यावरणस्य सन्तुलनं यथावत् राखयति। जागरूका चेतना अस्मिन समये अत्यन्तं आवश्यकं अस्ति, यत् परिरक्षणे सर्वे सहभागीः भविष्यन्ति। वनमहोत्सवः पर्यावरणसंरक्षणे एकं महत्वपूर्णं आयोजनं अस्ति, यः प्रत्येकं व्यक्तिं वृक्षारोपणस्य महत्त्वं बोधयति। अतः वृक्षाः रक्षयितव्याः, पर्यावरणं संरक्षितं यथावत् कर्तव्यम्।
shaalaa.com
Is there an error in this question or solution?