Advertisements
Advertisements
Question
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखतः
मञ्जूषा
नगरस्य, स्तः, भवनानि, बालौ, उड्डयन्ति, पादपान्, पर्यावरणम्, प्रसन्नौ, पक्षिणः, जलपात्रम्, शुद्धम्, भवेयुः, जागरूकाः, सर्वत्र |
Short Answer
Solution
- अस्मिन् चित्रे द्वौ बालौ पादपान् पश्यतः।
- पक्षिणः गगने उड्डयन्ति।
- पर्यावरणम् प्रति सर्वान् जनान् जागरूकाः भवेयुः।
- वृक्षारोपणं कुर्वन-द्वौ वालौ प्रसन्नौ स्तः।
- नगरस्य भवनानि रमणीयानि प्रतीयते।
shaalaa.com
Is there an error in this question or solution?