Advertisements
Advertisements
Question
भवान् देवांशः। रामायणं पठनाय मित्रम् अक्षतं प्रोत्साहितं कर्तुं लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु।
76, हरिमार्गम्
(i) ______
दिनाङ्कः ______
प्रिय मित्र (ii) ______
नमोनमः।
अत्र (iii) ______ तत्रास्तु। गतसप्ताहे मम (iv) ______ आसीत्। तस्मिन् अवसरे मम पिता मह्यम् 'रामायणम्' इति (v) ______ उपहाररूपेण दत्तवान। अद्यत्वे अहं तत् पुस्तकं (vi) ______ पठामि। अतः अधुना त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायणं पुस्तकं वस्तुतः (vii) ______ शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) ______ अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते। मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) ______ करोतु अन्यान् च अपि प्रोत्साहितं करोतु। पितृभ्यां मम प्रणामाः।
तब (x) ______।
देवांशः
मञ्जूषा
पुस्तकम्, कुशलम्, अक्षत, सुन्दरनगरात्, जन्मदिवसः, मित्रम्, मनोयोगन, जीवनपद्धति, भक्तिभावनाया, अध्ययनम् |
Solution
76, हरिमार्गम्
(i) सुन्दरनगरात्
दिनाङ्कः 02-12-2024
प्रिय मित्र (ii) अक्षत
नमोनमः।
अत्र (iii) कुशलम् तत्रास्तु। गतसप्ताहे मम (iv) जन्मदिवसः आसीत्। तस्मिन् अवसरे मम पितामहम् 'रामायणम्' इति (v) पुस्तकम् उपहाररूपेण दत्तवान। अद्यत्वे अहं तत् पुस्तकं (vi) मनोयोगन पठामि। अतः अधुना त्वां प्रति पुस्तकविषये लेखितुम् इच्छामि। रामायणं पुस्तकं वस्तुतः (vii) जीवनपद्धति शिक्षयति। एतस्य पठनेन अस्माकं मनसि भ्रातृभावस्य, मित्रतायाः, पितरं प्रति च (viii) भक्तिभावनाया अपि विकासः भविष्यति। अस्मिन् आधुनिके युगे तु अस्य ज्ञानस्य अत्यावश्यकता वर्तते। मम निवेदनम् अस्ति यद् भवान् अपि अस्य पुस्तकस्य (ix) अध्ययनम् करोतु अन्यान् च अपि प्रोत्साहितं करोतु। पितृभ्यां मम प्रणामाः।
तब (x) मित्रम्।
देवांशः