मराठी

अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखतः मञ्जूषा नगरस्य, स्तः, भवनानि, बालौ, उड्डयन्ति, पादपान्‌, पर्यावरणम्‌, प्रसन्नौ, पक्षिणः, जलपात्रम्‌, - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखतः

मञ्जूषा

नगरस्य, स्तः, भवनानि, बालौ, उड्डयन्ति, पादपान्‌, पर्यावरणम्‌, प्रसन्नौ, पक्षिणः, जलपात्रम्‌, शुद्धम्‌, भवेयुः, जागरूकाः, सर्वत्र
लघु उत्तर

उत्तर

  1. अस्मिन्‌ चित्रे द्वौ बालौ पादपान्‌ पश्यतः।
  2. पक्षिणः गगने उड्डयन्ति।
  3. पर्यावरणम्‌ प्रति सर्वान्‌ जनान्‌ जागरूकाः भवेयुः।
  4. वृक्षारोपणं कुर्वन-द्वौ वालौ प्रसन्नौ स्तः।
  5. नगरस्य भवनानि रमणीयानि प्रतीयते।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×