English

मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयत - य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च।। अन्वयः - यः (i) ______ श्रेयः प्रभूतानि - Sanskrit

Advertisements
Advertisements

Question

मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत -

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

न कुर्यादहितं कर्म स परेभ्यः कदापि च।।

अन्वयः - यः (i) ______ श्रेयः प्रभूतानि (ii) ______ च इच्छति, सः (iii) ______ अहितं कर्म (iv) ______ च न कुर्यात्‌।

                  मञ्जूषा 

कदापि, आत्मनः, सुखानि, परेभ्यः।
Fill in the Blanks

Solution

अन्वयः - यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि च न कुर्यात्‌।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×