Advertisements
Advertisements
Question
मञ्जूषायाः साहाय्येन प्रदत्तश्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यसमो बन्धुः कृत्वा यं नावसीदति।। |
भावार्थः - अस्य भावोऽस्ति यत् (i) ______ शरीरे स्थितम्, (ii) ______ एव तेषां महान् शत्रुः अस्ति। एवमेव पुरुषार्थ; इव तेषां कोऽपि अन्यः (iii) ______ नास्ति। तं (पुरुषार्थं) कृत्वा (iv) ______ कदापि न दुःखितो भवति।
मञ्जूषा
मानवः, मानवानाम्, बन्धुः, आलस्यम्। |
Fill in the Blanks
Solution
भावार्थः - अस्य भावोऽस्ति यत् (i) मानवानाम् शरीरे स्थितम्, (ii) आलस्यम् एव तेषां महान् शत्रुः अस्ति। एवमेव पुरुषार्थ; इव तेषां कोऽपि अन्यः (iii) बन्धुः नास्ति। तं (पुरुषार्थं) कृत्वा (iv) मानवः कदापि न दुःखितो भवति।
shaalaa.com
Is there an error in this question or solution?