English

मञ्जूषायाः साहाय्येन प्रदत्तश्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत - आलस्यं हि मनुष्याणां महान्‌ रिपुः। नास्त्युद्यसमो बन्धुः कृत्वा यं नावसीदति।। भावार्थः - अस्य भावोऽस्ति यत्‌ - Sanskrit

Advertisements
Advertisements

Question

मञ्जूषायाः साहाय्येन प्रदत्तश्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -

आलस्यं हि मनुष्याणां शरीरस्थो महान्‌ रिपुः।

नास्त्युद्यसमो बन्धुः कृत्वा यं नावसीदति।।

भावार्थः - अस्य भावोऽस्ति यत्‌ (i) ______ शरीरे स्थितम्‌, (ii) ______ एव तेषां महान्‌ शत्रुः अस्ति। एवमेव पुरुषार्थ; इव तेषां कोऽपि अन्यः (iii) ______ नास्ति। तं (पुरुषार्थं) कृत्वा (iv) ______ कदापि न दुःखितो भवति।

                     मञ्जूषा 

मानवः, मानवानाम्‌, बन्धुः, आलस्यम्‌।
Fill in the Blanks

Solution

भावार्थः - अस्य भावोऽस्ति यत्‌ (i) मानवानाम्‌ शरीरे स्थितम्‌, (ii) आलस्यम्‌ एव तेषां महान्‌ शत्रुः अस्ति। एवमेव पुरुषार्थ; इव तेषां कोऽपि अन्यः (iii) बन्धुः नास्ति। तं (पुरुषार्थं) कृत्वा (iv) मानवः कदापि न दुःखितो भवति।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×