English

अधोलिखित-कथांशं समुचित-क्रमेण लिखत - i. वानराः तं तुदन्ति स्म। ii. सर्वे प्राणिनः इदं दृष्ट्वा सिंह राजः पदाय अयोग्य मन्यन्ते। iii. एकः सिंह सुप्यति स्म। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखित-कथांशं समुचित-क्रमेण लिखत - 

  1. वानराः तं तुदन्ति स्म।
  2. सर्वे प्राणिनः इदं दृष्ट्वा सिंहं राज्ञः पदाय अयोग्यं मन्यन्ते।
  3. एकः सिंहः सुप्यति स्म।
  4. सर्वेषां प्राणिनां यथासमयं महत्त्वं विद्यते।
  5. यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्‌।
  6. कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एव राजेति इति निश्चितम्‌ अभवत्‌।
  7. सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति।
  8. ततः प्रकृतिमाता प्रविशति।
Short Answer

Solution

  1. एकः सिंहः सुप्यति स्म।
  2. वानराः तं तुदन्ति स्म।
  3. सर्वे प्राणिनः इदं दृष्ट्वा सिंह राज्ञः पदाय अयोग्यं मन्यन्ते।
  4. कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एव राजेति इति निश्चितम्‌ अभवत्‌।
  5. सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति।
  6. ततः प्रकृतिमाता प्रविशति।
  7. सर्वेषां प्राणिनां यथासमयं महत्त्वं विद्यते।
  8. यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्‌।
shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×