Advertisements
Advertisements
Question
अधोलिखित-कथांशं समुचित-क्रमेण लिखत -
- वानराः तं तुदन्ति स्म।
- सर्वे प्राणिनः इदं दृष्ट्वा सिंहं राज्ञः पदाय अयोग्यं मन्यन्ते।
- एकः सिंहः सुप्यति स्म।
- सर्वेषां प्राणिनां यथासमयं महत्त्वं विद्यते।
- यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्।
- कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एव राजेति इति निश्चितम् अभवत्।
- सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति।
- ततः प्रकृतिमाता प्रविशति।
Short Answer
Solution
- एकः सिंहः सुप्यति स्म।
- वानराः तं तुदन्ति स्म।
- सर्वे प्राणिनः इदं दृष्ट्वा सिंह राज्ञः पदाय अयोग्यं मन्यन्ते।
- कोऽपि पशुः राजा न भविष्यति अपितु पक्षी एव राजेति इति निश्चितम् अभवत्।
- सर्वे प्राणिनः परस्परं विवादं कुर्वन्ति आत्मानं योग्यं च कथयन्ति।
- ततः प्रकृतिमाता प्रविशति।
- सर्वेषां प्राणिनां यथासमयं महत्त्वं विद्यते।
- यूयं मिलित्वा एवं मोदध्वं जीवनं च रसमयं कुरुध्वम्।
shaalaa.com
Is there an error in this question or solution?