Advertisements
Advertisements
प्रश्न
मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं पूरयत -
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च।। |
अन्वयः - यः (i) ______ श्रेयः प्रभूतानि (ii) ______ च इच्छति, सः (iii) ______ अहितं कर्म (iv) ______ च न कुर्यात्।
मञ्जूषा
कदापि, आत्मनः, सुखानि, परेभ्यः। |
रिकाम्या जागा भरा
उत्तर
अन्वयः - यः आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि च न कुर्यात्।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?