Advertisements
Advertisements
Question
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रसीदति। अकारणद्वेषि मनुस्तु यस्य वै, कथं जनस्तं परितोषयिष्यति। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- नरः किम् उद्दिश्य प्रकुप्यति?
- कोपस्य निमित्ते समाप्ते सति किं स जनः प्रसीदति?
- कीदृशं मनः न प्रसीदति?
(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- यः निमित्तमृदिश्य प्रकुप्यति सः कदा प्रसीदति?
- जनाः कीदृशःं जनं परितोषयितुं न शक्नुवन्ति?
- अत्र कस्य अपगमस्य वर्णनम् अस्ति?
Comprehension
Solution
(अ)
- निमित्तम्
- आम्
- अकारणद्वेषि
(ब)
- यः निमित्तमृदिश्य प्रकुप्यति सः तस्यापगमे प्रसीदति।
- जनाः अकारणद्वेषि जनं परितोषयितुं न शक्नुवन्ति।
- अत्र क्रोधस्य अपगमस्य वर्णनम् अस्ति।
shaalaa.com
Is there an error in this question or solution?