English

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत: निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रसीदति। अकारणद्वेषि मनुस्तु यस्य वै, कथं जनस्तं परितोषयिष्यति। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत:

निमित्तमुद्दिश्य हि यः प्रकुप्यति,

ध्रुवं स तस्यापगमे प्रसीदति।

अकारणद्वेषि मनुस्तु यस्य वै,

कथं जनस्तं परितोषयिष्यति।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)                  1

  1. नरः किम्‌ उद्दिश्य प्रकुप्यति?
  2. कोपस्य निमित्ते समाप्ते सति किं स जनः प्रसीदति?
  3. कीदृशं मनः न प्रसीदति?

(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)                2

  1. यः निमित्तमृदिश्य प्रकुप्यति सः कदा प्रसीदति?
  2. जनाः कीदृशःं जनं परितोषयितुं न शक्नुवन्ति?
  3. अत्र कस्य अपगमस्य वर्णनम्‌ अस्ति?
Comprehension

Solution

(अ) 

  1. निमित्तम्‌ 
  2. आम्‌ 
  3. अकारणद्वेषि 

(ब) 

  1. यः निमित्तमृदिश्य प्रकुप्यति सः तस्यापगमे प्रसीदति।
  2. जनाः अकारणद्वेषि जनं परितोषयितुं न शक्नुवन्ति।
  3. अत्र क्रोधस्य अपगमस्य वर्णनम्‌ अस्ति।
shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Set 4 - Term 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×