हिंदी

अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत । पक्वम्‌ | - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।

पक्वम्‌  |

एक पंक्ति में उत्तर

उत्तर

पक्वम्‌  - सः पक्वं फलं खादति |

shaalaa.com
मानो हि महतां धनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: मानो हि महतां धनम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 4 मानो हि महतां धनम्
अभ्यासः | Q 7.5 | पृष्ठ २४

संबंधित प्रश्न

मानौ हि महतां धनम्‌ इत्ययं पाठः कस्माद्‌ ग्रन्थात्‌ सङुलितः?


विदुरा कुत्र विश्रुता आसीत्‌?


विदुरायाः पुत्रः केन पराजितः अभवत्‌?


कः स्त्री पुमान्‌ वान भवति?


कः अमात्यानां हर्ष न आदधाति?


अपुत्रया मात्रा किम्‌ आभरणकृत्यं न भवति?


कस्य जीवितम्‌ अर्थवत्‌ भवति?


“य आत्मनः ..... अचिरेण सः' अस्य श्लोकस्य आशयं हिन्दी भाषया स्पष्टीकुरुत ।


विदुरा औरसम पुत्रं  ______


त्वत्कृते स्वयमेव मग्नं ______ उदभावय।


यः प्रियसुखे ______ श्रियम्‌ मृगयते |


मामपश्यन्त्याः ______ अपि सर्वथा किम्‌?


सर्वभूतानि ______ यमाजीवन्ति।


स यथावत्‌ ______ चकार। 


अधोलिखितानां शब्दानां विलोमान्‌ लिखत ।

विश्रुता - ______


अधोलिखितानां शब्दानां विलोमान्‌ लिखत ।

सत्या - ______


अधोलिखितानां शब्दानां विलोमान्‌ लिखत ।

अधर्मम्‌ - ______


अधोलिखितानां शब्दानां विलोमान्‌ लिखत ।

अमित्रान्‌ - ______


अधोलिखितानां शब्दानां विलोमान्‌ लिखत ।

कापुरुषः -  ______


अधोलिखितानां शब्दानां विलोमान्‌ लिखत ।

अचिरेण - ______


पञ्चः वाक्यैः विदुरायाः चरित्रः वर्णयत ।


अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।

शयानम्‌


अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।

द्विषताम्‌।


अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।

गतिम्‌ |


अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।

क्षिप्तः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×