Advertisements
Advertisements
प्रश्न
त्वत्कृते स्वयमेव मग्नं ______ उदभावय।
उत्तर
त्वत्कृते स्वयमेव मग्नं कुलं उदभावय।
APPEARS IN
संबंधित प्रश्न
मानौ हि महतां धनम् इत्ययं पाठः कस्माद् ग्रन्थात् सङुलितः?
विदुरा कुत्र विश्रुता आसीत्?
विदुरायाः पुत्रः केन पराजितः अभवत्?
कः स्त्री पुमान् वान भवति?
कः अमात्यानां हर्ष न आदधाति?
अपुत्रया मात्रा किम् आभरणकृत्यं न भवति?
कस्य जीवितम् अर्थवत् भवति?
“य आत्मनः ..... अचिरेण सः' अस्य श्लोकस्य आशयं हिन्दी भाषया स्पष्टीकुरुत ।
विदुरा औरसम पुत्रं ______
हे कापुरुष ______ मा शेष्व।
मामपश्यन्त्याः ______ अपि सर्वथा किम्?
सर्वभूतानि ______ यमाजीवन्ति।
स यथावत् ______ चकार।
अधोलिखितानां शब्दानां विलोमान् लिखत ।
विश्रुता - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
सत्या - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अधर्मम् - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अमित्रान् - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
कापुरुषः - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अचिरेण - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
आसाद्य - ______
पञ्चः वाक्यैः विदुरायाः चरित्रः वर्णयत ।
“यमाजीवन्ति ______ जीवितमर्थवत्" अस्य श्लोकस्य अन्वयं लिखत ।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
विश्रुता।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
द्विषताम्।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
गतिम् |
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
पक्वम् |
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
क्षिप्तः।