Advertisements
Advertisements
प्रश्न
“यमाजीवन्ति ______ जीवितमर्थवत्" अस्य श्लोकस्य अन्वयं लिखत ।
उत्तर
हे संजय ! सर्वभूतानि यं पुरुषं पक्वं गृम्म इव आसिद्य जीवन्ति तस्य जीवितम् अर्थवत् भवति |
APPEARS IN
संबंधित प्रश्न
मानौ हि महतां धनम् इत्ययं पाठः कस्माद् ग्रन्थात् सङुलितः?
विदुरा कुत्र विश्रुता आसीत्?
विदुरायाः पुत्रः केन पराजितः अभवत्?
कः स्त्री पुमान् वान भवति?
कः अमात्यानां हर्ष न आदधाति?
अपुत्रया मात्रा किम् आभरणकृत्यं न भवति?
कस्य जीवितम् अर्थवत् भवति?
“य आत्मनः ..... अचिरेण सः' अस्य श्लोकस्य आशयं हिन्दी भाषया स्पष्टीकुरुत ।
विदुरा औरसम पुत्रं ______
हे कापुरुष ______ मा शेष्व।
त्वत्कृते स्वयमेव मग्नं ______ उदभावय।
यः प्रियसुखे ______ श्रियम् मृगयते |
सर्वभूतानि ______ यमाजीवन्ति।
स यथावत् ______ चकार।
अधोलिखितानां शब्दानां विलोमान् लिखत ।
विश्रुता - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
सत्या - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अधर्मम् - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अमित्रान् - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
कापुरुषः - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अचिरेण - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
आसाद्य - ______
पञ्चः वाक्यैः विदुरायाः चरित्रः वर्णयत ।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
विश्रुता।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
गतिम् |
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
पक्वम् |
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
क्षिप्तः।