Advertisements
Advertisements
प्रश्न
अधोलिखितानां शब्दानां विलोमान् लिखत ।
आसाद्य - ______
उत्तर
आसाद्य - अनासाद्य
APPEARS IN
संबंधित प्रश्न
विदुरा कुत्र विश्रुता आसीत्?
विदुरायाः पुत्रः केन पराजितः अभवत्?
कः स्त्री पुमान् वान भवति?
कः अमात्यानां हर्ष न आदधाति?
अपुत्रया मात्रा किम् आभरणकृत्यं न भवति?
कस्य जीवितम् अर्थवत् भवति?
“य आत्मनः ..... अचिरेण सः' अस्य श्लोकस्य आशयं हिन्दी भाषया स्पष्टीकुरुत ।
विदुरा औरसम पुत्रं ______
हे कापुरुष ______ मा शेष्व।
त्वत्कृते स्वयमेव मग्नं ______ उदभावय।
यः प्रियसुखे ______ श्रियम् मृगयते |
मामपश्यन्त्याः ______ अपि सर्वथा किम्?
सर्वभूतानि ______ यमाजीवन्ति।
स यथावत् ______ चकार।
अधोलिखितानां शब्दानां विलोमान् लिखत ।
सत्या - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अधर्मम् - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अमित्रान् - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
कापुरुषः - ______
अधोलिखितानां शब्दानां विलोमान् लिखत ।
अचिरेण - ______
“यमाजीवन्ति ______ जीवितमर्थवत्" अस्य श्लोकस्य अन्वयं लिखत ।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
विश्रुता।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
शयानम् ।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
द्विषताम्।
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
गतिम् |
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
पक्वम् |
अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत ।
क्षिप्तः।