Advertisements
Advertisements
प्रश्न
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
विकल्प
वक्तव्यम्
कर्त्तव्यम्
सर्वस्वम्
हन्तव्यम्
उत्तर
सर्वस्वम्।
APPEARS IN
संबंधित प्रश्न
अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
जन्तवः केन विधिना तुष्यन्ति?
सज्जनानां मैत्री कीदृशी भवति?
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत-
‘क’ स्तम्भः | ‘ख’ स्तम्भः | ||
(क) | आस्वाद्यतोयाः | (1) | खलानां मैत्री |
(ख) | गुणयुक्तः | (2) | सज्जनानां मैत्री |
(ग) | दिनस्य पूर्वार्द्धभिन्ना | (3) | नद्यः |
(घ) | दिनस्य परार्द्धभिन्ना | (4) | दरिद्रः |
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत-
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
नद्यः आस्वाद्यतोयाः सन्ति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
सः सदैव प्रियवाक्यं वदति ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
त्वं परेषां प्रतिकूलानि न समाचरसि ।
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
अहं परोपकाराय कार्यं करोमि ।
वित्ततः क्षीणः किदृशः भवति ?
कस्या प्रतिकुलानि कार्याणि परेषां न सगाचरेत ।
वृक्षाः स्वयं कानि न खादन्ति?
का पुरा लघ्वी भवति।
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।